English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 89

Puran Kavya Stotra Sudha - Page 89

Puran Kavya Stotra Sudha - Page 89


पुराणकाव्यस्तोत्रसुधा |
४४४ चतुःसागरपर्यन्तां यो भुङ्क्ते पृथिवीमिमाम् ॥
तुल्याश्मकाञ्चनो यश्च स कृतार्थो न पार्थिवः ॥ २६५ ॥
Ibid, सॄ. खं., १९.
भागवत, ९, २१.
७४
४४५ वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षतः ॥
निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः ॥३॥
४४६ असतः श्रीमदान्धस्य दारिद्र्यं परमाञ्जनम् ॥
आत्मौपम्येन भूतानि दरिद्रः परमीक्षते ॥ १३ ॥
४४७ यथा कष्टकविद्धाङगो जन्तुर्नेच्छति तां व्यथाम् ॥
जीवसाम्यं गतो लिङगर्न तथाऽऽविद्धकण्टकः ॥ १४ ॥
४४८ दरिद्रो निरहंस्तम्भो मुक्तिः सर्वमदैरिह ||
कृच्छं, यदृच्छयाऽऽप्नोति तद्धि तस्य परं तपः ॥ १५ ॥
४४९ नित्यं क्षुत्क्षामदेहस्य दरिद्रस्थान्नकाक्षिणः ॥
इन्द्रियाण्याशु शुष्यन्ति हिंसापि विनिवर्तते ॥ १६ ।।
४५० दरिद्रस्यैव युज्यन्ते साघवः समदर्शिनः ||
सद्भिः क्षिणोति तं वर्षं तत आराद्विशुद्धयति ॥ १७ ॥
४५१ [ साधूनां समचित्तानां मुकुन्दचरणैषिणाम् ॥
उपेक्ष्यैः कि घनस्तम्भैरसद्भिरसदाश्रयैः ॥ १८ ॥ ] Ioid, १०, १०.
४५२ अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनाम् ॥
असंबद्धा गिरो रूक्षाः कः सहेतानुशासिता ॥ ३९ ॥ Ibid, १०, ६८.
४५३ [ हैहयो नहुषो वेनो रावणो नरकोऽपरे ||
श्रीमदाद् भ्रंशितः स्थानाद्देवदैत्यनरेश्वराः ॥ २० ॥' Ibid, १०, ७३.
४५४ अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया ॥
यद्दरिद्रतमो लक्ष्मीमाश्लिष्टो बिभ्रतोरसि ॥ १५ ॥ Ibid, १०, ८१.
४५५ नित्याजितेन वित्तेन दुर्लभेनात्ममृत्यूना ||
गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥ १९ ॥
४५६ यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः ॥
लोभः स्वल्पोऽपि तान्हन्ति श्वित्रो रूपमिवेप्सितम् ॥
Tbid, ११, ३.
१६ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP