English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 274

Puran Kavya Stotra Sudha - Page 274

Puran Kavya Stotra Sudha - Page 274


स्तो त्र यो गः -श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम्
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ॥ ९॥
कलाकाष्ठामुहूर्तावच पक्षा मासा अहर्निशाः ॥
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः ॥१०॥
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥
लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः ।।११।।
वरुण: सागरोंऽशुश्च जीवन्तो जीवनोरिहा ॥
भूताश्रयो भूतपतिः सर्वभूत निषेवितः ॥
सम: सुवर्णो भूतादिः शीघ्रगः प्राणधारकः ॥१४॥
धन्वन्तरिर्धूमकेतुरादिदेवोऽवितेः सुतः ॥
द्वादशात्माडरविन्दाक्षः पिता माता पितामहः ॥१५॥
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ॥
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषाऽन्वितः ॥१६॥
८४. श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम्
( बृहद्धर्म, उ. खं., ११ )
चन्द्रोऽमृतमयः श्वेता विघुविमलरूपवान् ॥
विशालमण्डल: श्रीमान् पीयूषकिरणः करी ॥२१॥
द्विजराज: शशधरः शशी शिवशिरोगृहः ॥
क्षोराब्धितनयो दिव्यो महात्मामृतवर्षणः ॥२२॥
रात्रिनाथो ध्वान्तहर्त्ता निर्म्मलो लोकलोचनः ||
चक्षुरा ह्लादजनकस्तारापतिरखण्डितः ॥२३॥
षोडशात्मा कलानाथो मदन: कामवल्लभः ॥
हंसस्वामी क्षीणवृद्धो गौर: सततसुन्दरः ॥२४॥
मनोहरो देवभोग्यो ब्रह्मकर्म्म विवर्द्धनः ||
वेदप्रियो वेदकमंकर्त्ता हर्ता हरो हरिः ॥२५॥
ऊर्ध्ववासी निशानाथः शृङगारभावकर्मणः |
मुक्तिद्वारं शिवात्मा च तिथिकर्ता कलानिधिः ॥२६॥
२६१

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP