English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 54

Puran Kavya Stotra Sudha - Page 54

Puran Kavya Stotra Sudha - Page 54


व्यवहारचातुर्ययोगः–सर्वमान्यनीतिवचनानि
३७ हिनस्ति विषमत्तारं वन्हिरद्भिः प्रशाम्यति ॥
कुलं समूलं बहति ब्रह्मस्वारणि पावकः ॥ ३४ ॥ Ibid, ६४.
३८ न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् ॥ ४ ॥
Ibid, VI, ११.
४०
४१
४२ एवं साधारणं देहमव्यक्तप्रभवाप्ययम् ॥
४३
४४
कालो दैवं कर्मजीवः स्वभावो
द्रव्यं क्षेत्रं प्राण आत्मा विकारः ॥
तत्सङ्घातो बोजरोहप्रवाह -
स्त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ २६ ॥ Ibid, X, ८३.
निःस्वं त्यजन्ति गणिका अकल्पं नृपति प्रजाः ॥
अघोतविद्या आचार्यमृत्विजो दत्तदक्षिणम् ॥ १७ ॥
खगा वोतफलं वृक्षं भुक्त्वा चातिथयो गृहम् ||
बग्धं मृगास्तयारण्यं जारो भुक्त्वा रतां स्त्रियम् ॥ ८ ॥
Ibid, X, ४७.
४६
को विद्वानात्मसात्कृत्वा हन्ति जन्तूनृतेऽसतः ॥ १२ ॥
Ibid, X, १०.
को गृहेषु पुमान्सक्तमात्मानमजितेन्द्रियः ॥
स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम् ॥ ९ ॥
कोऽन्वर्थतॄष्णो विसृजेत्प्राणेभ्योऽपि य ईप्सितः ॥
यं क्रोणात्यसुभिः प्रेष्ठैस्तस्करः सेवको वणिक् ॥ १० ॥
कथं प्रियाया अनुकम्पितायाः
सङ्गं रहस्यं रुचिरांश्च मन्त्रान् ॥
सुहृत्सु च स्नेहसितः शिशूनां
कलाक्षराणामनुऱक्तचित्तः ॥ ११ ॥
पुत्रान्स्मरंस्ता दुहिगृह दय्या
भ्रातृस्वसर्वा पितरौ च दोनौ ॥
गृहान्मनोज्ञैरुपरिच्छदांश्च
वृत्तोसु कुल्याः पशुभृत्यवर्गान् ॥ १२ ॥
Tbid, VII, ६.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP