English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 265

Puran Kavya Stotra Sudha - Page 265

Puran Kavya Stotra Sudha - Page 265


पुराणकाव्यस्तोत्रसुधा ।
विश्वामित्रप्रियश्चैव देवसेनाप्रियस्तथा ॥
वासुदेवप्रियश्चैव प्रियः प्रियकृदेव तुः ||८||
मार्क डेय उवाच -
२५०
सहस्त्वशीर्षस्त्वमनन्तरूपः सहस्रपात्त्वं गुहशक्तिधारी ॥
गङ्गासुतस्त्वं स्वमतेन देव स्वाहामहीकृत्तिकानां तथैव ॥ १५॥
त्वं क्रीडसे षण्मुख कुक्कुटेन यथेष्टनानाविधकामरूपी ॥
दीक्षाऽसि सोमो मरुतः सदैव धर्मोऽसि वापुरचलेन्द्र इन्द्रः ॥१६॥
सनातनानामपि शाश्वतस्त्वं प्रभुः प्रभूणामपि चोग्रधन्वा ||
ॠत कर्ता वितिजान्तकस्त्वं जेता रिपूणां प्रवर: सुराणाम् ॥१७१७
सूक्ष्मं तपस्तत्परमं त्वमेव परावरज्ञोऽसि परावरस्त्वम् ॥
धर्मस्य कामस्य परस्य चैव त्वत्तेजसा कृत्स्नमिदं महात्मन् ॥१८॥
व्याप्तं जगत्सर्व सुरप्रवीर शक्त्यानया संस्तुत लोकनाथ ||
नमोऽस्तु ते द्वादशनेत्रबाहो अतः परं वेद्मि गति न तेऽहम् ॥१९॥
७४. गणेशस्तोत्रम्
( ब्रह्म, गौ.मा., ४४ )
देवा ऊचुः
यः सर्वकार्येषु सदा सुराणामपोश विष्ण्वम्बुज संभवानाम् ॥
पूज्यो नमस्य: परिचिन्तनीयस्तं विघ्नराजं शरणं व्रजाम: ॥६॥
न विघ्नराजेन समोऽस्ति कश्चिद्देवो मनोवाञ्छित संप्रदाता ||
निश्चित्य चैतत्त्रिपुरान्तकोऽपि तं पूजयामास वधे पुराणाम् ॥७॥
करोतु सोऽस्माकमविघ्नमस्मिन्महाऋतौ सत्वरमाम्बिकेपः ॥
ध्यातेन येनाखिलदेहभाजां पूर्णा भविष्यन्ति मनोऽभिलाषतः ॥८॥
महोत्सवोऽभूखिलस्य देव्या जातः सुतश्चिन्तितमात्र एव ||
अतोऽवदन्सुरसंघाः कृतार्थाः सद्योजातं विघ्नराजं नमन्तः ॥९॥
यो मातुरुत्सङ्गगतोऽथ मात्रा निवार्यमाणोऽपि बलाच्च चन्द्रम् ॥
संगोपयामास पितुर्जटासु गणाधिनाथस्य विनोद एषः ॥१०॥
पपौ स्तनं मातुरथापि तृप्तो यो भ्रातृमात्सयंकषायबुद्धिः ॥
लम्बोदरस्त्वं भव विघ्नराजो लम्बोदरं नाम चकार शंभुः ॥११॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP