English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 192

Puran Kavya Stotra Sudha - Page 192

Puran Kavya Stotra Sudha - Page 192


स्तो त्र यो गः – श्रीरामचन्द्राष्टोत्तरशतनामावलिः
२६.
श्रीरामचन्द्राष्टोत्तरशतनामावलिः
( पद्म, उत्तरखण्ड, २८१ )
ॐ श्रीरामो रामचन्द्रश्च रामभद्रश्च शाश्वतः ॥
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ॥ ३० ॥
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ॥
विश्वामित्रप्रियो दान्तः शरण्यत्राणतत्परः ॥ ३१ ॥
वालिप्रमथनो वाग्मो सत्यवाक्सत्यविक्रमः ॥
सत्यव्रतो व्रतफलः सदा हनुमदाश्रयः ॥ ३२ ॥
कौसलेयः खरध्वंसी विराघवधपण्डितः ॥
विभीषणपरित्राता दशग्रीवशिरोहरः ॥ ३३ ॥
सप्ततालप्रभेत्ता च हरकोदण्डखण्डनः ॥
जामदग्न्य महादर्पदलनस्ताङकान्तकृत् ॥ ३४ ॥
वेदान्तपारो वेदात्मा भवबन्धैकभेषजः ॥
दूषणत्रिशिरोऽरिश्च त्रिमूर्तिस्त्रिगुणस्त्रयो || ३५ ॥
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः ॥
त्रिलोकरक्षको धन्वी दण्डकारण्यवासकृत् ॥ ३६॥
अहल्यापावनश्चैव पितृभक्तो वरप्रदः ॥
जितेन्द्रियो जितक्रोधो जितलोभो जगद्गुरुः ॥ ३७ ।।
ऋक्षवानरसङ्घाती चित्रकूटसमाश्रयः ॥
जयन्तत्राणवरदः सुमि पुत्रसेवितः ॥ ३८ ॥
सर्वदेवाधिदेवश्च मृतवानरजीवनः ॥
मायामारी च हन्ता च महाभागो महाभुजः ॥ ३९ ॥
सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसत्तमः ॥
महायोगी महोदारः सुग्रोवस्थिरराज्यदः ॥ ४० ॥
सर्वपुण्याधिकफलः स्मृतः सर्वाघनाशनः ||
आदिपुरुषो महापुरुषः परमः पुरुषस्तथा ॥
पुष्योदयो महासारः पुराणः पुरुषोत्तमः ||
स्मितवक्त्रो मितभाषी पूर्वभाषी च राघवः ॥ ४२ ॥
२३
१७७

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP