English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 204

Puran Kavya Stotra Sudha - Page 204

Puran Kavya Stotra Sudha - Page 204


स्तो त्र यो गः – विष्णु सहस्रनामस्तोत्रम्
१८९
गन्धस्य परमात्मा च रुपस्यात्मा परस्तथा ॥ ६४ || शब्दात्मा चैव (३७०)
बागात्मा स्पर्शात्मा पुरुषस्तथा । श्रोत्रात्मा च त्वगात्मा च जिह्वायाः परम-
स्तथा ॥ ६५ ॥ घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा (३८०) |
उपस्थस्य तथैवात्मा पाय्वात्मा परमस्तथा ॥ ६६ ॥ इन्द्रात्मा चैव ब्रह्मात्मा
खा ( शान्ता ) त्मा च मनोस्तथा । दक्षप्रजापतेरात्मा सत्या ( स्रष्टा ) त्मा
परमस्तथा ॥ ६७ ॥ ईशात्मा (३९०) परमात्मा च रौद्रात्मा मोक्षविद्यतिः ।
यनबांश्च तथा यत्नश्चम खड्ग्यसुरान्तकः || ६८ ॥ होप्रवर्त्तनशीलश्च
यतीनां च हिते रतः । यतिरूपी च (४०० ) योगी च योगिध्येयो हरिः शितिः
॥ ६९ ।। संविन्मेधा च कालश्च ऊष्मा वर्षा म (न) तिस्तथा ( ४१०)।
"
संवत्सरो मोक्षकरो मोहप्रध्वंसकस्तथा ॥७०॥ मोहकर्ता च दुष्टानां माण्डव्य
बडवामुखः । संवर्त्तकः कालकर्त्ता गौतमो भृगुरंगिरा: (४२०) ॥ ७१ ॥
अत्रिर्वसिष्ठः पुलहः पुलस्त्यः कुन्स एव च । याज्ञवल्क्यो देवलश्च व्यासश्चैव
पराशरः ||७२|| शर्म्मदश्चैव (४३०) गाङ्गेयो हृषीकेशो बृहच्छ्रवाः । केशवः
क्लेशहन्ता च सुकर्ण: कर्णवजितः ॥ ७३ ॥ नारायणो महाभागः प्राणस्य
पतिरेव च (४४०) । अपानस्य पतिश्चैव व्यानस्य पतिरेव च ॥ ७४ ॥
उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा । शब्दस्य च पतिः श्रेष्ठः स्पर्शस्य
पतिरेव च ।। ७५ ॥ रूपाणां च पतिश्चाद्यः खड्गपाणिर्हलायुधः (४५०) ।
चक्रपाणि: कुण्डली च श्रीवत्साङकस्तथैव च ॥ ७६ ।। प्रकृतिः कौस्तुभग्रीवः
षोताम्बरधरस्तथा । सुमुखो दुर्मुखश्चैव मुखेन तु विवर्जितः ॥ ७७ ॥ अनन्तो-
अनन्तरूपश्च (४६१) सुनख: सुरमन्दरः । सुकपोलौ विभुजिष्णुर्भ्राजिष्णु-
इचेषुघोस्तथा ||७८॥ हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः (४७०) । निहन्ता
पूतनायाश्च भास्करान्तविनाशनः ॥ ७९ ॥ केशिनो दलनश्चैव मुष्टिक
विमर्दकः । कंसदानवभेत्ता च चाणूरस्य प्रमदंकः ||८०॥ अरिष्टस्य निहन्ता च
अक्रूरप्रिय एव च । अक्रूर: क्रूररूपश्च (४८०) अक्रूरप्रियवन्दितः ||८१॥ भगहा
भगवान् भानुस्तथा भागवतः स्वयम् | उद्धवश्चोद्धवस्येशो ह्यद्धवेन विचि
न्तितः ||८२|| चक्रघृक् चञ्चलश्चैव (४९० ) चलाचलविवजितः । अहडकारो
मतिश्चित्तं गगनं पृथिवी जलम् ॥ ८३ || वायुश्चक्षुस्तथा श्रोत्रं ( ५००) जिह्वा
च प्राणमेव च । वाक्पाणिपादजवनः पायूपस्थस्तथैव च ॥ ८४ ॥ शडकर-
श्चैव सर्वश्च शान्तिदः क्षान्तिकृन्नरः (५११) | भक्तप्रियस्तथा भर्ता

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP