English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 131

Puran Kavya Stotra Sudha - Page 131

Puran Kavya Stotra Sudha - Page 131


११६
पुराणकाव्यस्तोत्रसुधा ।
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ||
ददौ कृष्णाय सा राधा सादरं बुभुजे हरिः ।। १४१ ॥
चखाद सस्मिता राधा हरिदत्तं सुधारसम् ॥
ताम्बूलं तेन दत्तं च बुभुजे पुरतो हरेः ॥ १४२ ॥
कृष्णञ्चवितताम्बूलं राधिकायै मुदा ददौ ॥
चखाद परया भक्त्या पपौ तन्मुखपङ्कजम् ॥ १४३ ॥
राधाचवितताम्बूलं ययाचे मधुसूदनः ॥
जहास न ददौ राधा क्षमेत्युक्तं तया मुदा ॥ १४४ ॥
चन्दनागुरुकस्तूरीकुङ्कुमद्रवमुत्तमम् ॥
राधिकायाश्च सर्वाङगे प्रददौ माधवः स्वयम् ॥ १४५ ॥
यः कामो ध्यायते नित्यं यस्यैकचरणाम्बुजम् ॥
बभूव तस्य स वशो राधासंतोषकारणात् ॥ १४६ ।।
यद्भृत्यभृत्यैर्मंदनो जितः सर्वक्षणं मुने ॥
स्वेच्छामयो हि भगवाञ्जितस्तेन कुतूहलात् ॥ १४७ ॥
करे घृत्वा च तां कृष्णः स्थापयामास वक्षसि ॥
चकार शिथिलं वस्त्रं चुम्बनं च चतुर्विधम् ॥ १४८ ॥
बभूव रतियुद्धेन विच्छिन्ना क्षुद्रघण्टिका ||
चुम्बनेनौष्ठरागश्च ह्याश्लेषेण च पत्रकम् || १४९ ॥
श्रृङगारेणैव कबरी सिन्दूरतिलकं मुने ||
जगामालक्तकाङकश्च विपरीतादिकेन च ॥ १५० ॥
पुलकाङिकतसर्वाङ्गी बभूव नवसङगमात् ॥
मूर्च्छामवाप सा राधा बुबुधे न दिवानिशम् ॥ १५१ ॥
प्रत्यङ्गेनैव प्रत्यङ्गमङगेनाङ्गं समाश्लिषत् ||
श्रृङगाराष्टविधं कृष्णश्चकार कामशास्त्रवित् ॥ १५२ ॥
पुनस्तां च समाश्लिष्य सस्मितां वऋलोचनाम् ॥
क्षतविक्षतसर्वाङ्गों नखदन्तैश्चकार ह ॥ १५३ ।।
कडकणानां किकिणीनां मञ्जीराणां मनोहरः ।।
बभूव शब्दस्तत्रैव शृङगारसमरोद्भवः ॥ १५४ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP