English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 243

Puran Kavya Stotra Sudha - Page 243

Puran Kavya Stotra Sudha - Page 243


२२८
खड्गशूलगदादीनि
करपल्लवसंङ्गीनि
पुराणकाव्यस्तोत्रसुधा ।
यानि चास्त्राणि चाम्बिके ।
तैरस्मानक्ष सर्वतः ॥२७॥
५६. गायत्रीस्तवः
(पद्म, सृष्टिखण्ड, अ. १७ )
नमोऽस्तु वेदमातरष्टाक्षर विशोधिते ॥
गायत्री दुर्गतरणी वाणी सप्तविधा तथा ॥११॥
अक्षराणि च सर्वाणि लक्षणानि तथैव च ॥
भाष्याणि सर्वशास्त्राणि त्वं तु देवि नमोऽस्तु ते ॥१२॥
श्वेता त्वं श्वेतरूपासि शशाङ्केत समानना ॥
बिभ्रती विपुलौ बाहू कवलीगर्भकोमलौ ॥ १३॥
एणभुजगं करे गृह्य पद्धकजं च सुनिर्मलम् ॥
वसाना वसने क्षोमे रक्तेनोत्तरवाससा ॥१४॥
शशिरश्मिप्रकाशेन हारेणोरसि राजिता ॥
दिव्यकुण्डलपूर्णाभ्यां कर्णाभ्यां सुविभूषिता ॥ १५॥
चन्द्रसापत्न्यभूतेन मुखेन त्वं विराजसे ||
मुकुटेनातिशुद्धेन केशबन्धेन शोभिता ॥१६॥
भुजगाभोगसदृशौ भुजौ ते भूषणं दिवः ||
स्तनौ ते रुचिरौ देवि वर्तुलो समचूचुकौ ॥१७॥
जघनेनातिशुभ्रेण त्रिवलीभगवपिता ||
सुमध्यर्वात्तनी नाभिर्गम्भीरा शुभशिनी ॥१८॥
विस्तीर्णजघना देवी सुश्रोणी च वरानने ॥
सुजातवृत्तोरुयुगा सुजानुचरणा तथा ॥१९॥
त्रैलोक्यधारिणी सा त्वं भुवि सत्योपयाचना ॥
भविष्यसि महाभागे वरदा बरवणती ॥२०॥
पुष्करे च कृता यात्रा दृष्ट्वा त्वां संभविष्यति ॥
ज्येष्ठे मासे पौर्णमास्यामन्यां पूजां च लप्स्यसे ॥२१॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP