English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 275

Puran Kavya Stotra Sudha - Page 275

Puran Kavya Stotra Sudha - Page 275


२६२
पुराणकाव्यस्तोत्रसुधा ।
ओषधीपतिरब्जश्च सोमो जैवातृकः शुचिः ॥
मृगाङको ग्लौः पुण्यनामा चित्रकर्म्मा सुराचितः ||२७||
रोहिणीशो बुधपिता आत्रेयः पुण्यकीर्त्तकः ॥
निरामयो मन्त्ररूपः सत्यो राजा धनप्रदः ॥२८॥
सौन्दर्यदायको दाता राहुग्रासपराङ्मुखः ॥
शरण्य: पार्वतीभालभूषणं भगवानपि ॥२९॥
पुण्यारण्यप्रियः पूर्ण: पूर्णमण्डलमण्डितः ॥
हास्यरूपो हास्यकर्त्ता शुद्धः शुद्धस्वरूपकः ॥ ३०॥
शरत्कालपरिप्रीतः शारद: कुमुदप्रियः ||
द्यमणिर्दक्षजामाता यक्ष्मारिः पापमोचनः ॥ ३१॥
इन्दुः कलड़कनाशी च सूर्यसङ्गमपण्डितः ॥
सूर्योद्भूतः सूर्यगतः सूर्यप्रियकरः परः ॥३२॥
स्निग्धरूपः प्रसन्नश्च मुक्ताकर्पूरसुन्दरः ||
जगदाह्लादसन्दर्शो ज्योतिः शास्त्रत्रमाणकः ॥ ३३॥
सूर्य्याभावदुःखहर्ता वनस्पतिगतः कृती ||
यज्ञरूपो यज्ञभागी वैद्यो विद्याविशारदः ||३४||
रश्मिकोटिर्दीप्तिकारी गौरभानुरिति द्विज ॥
नाम्नामष्टोत्तरशतं चन्द्रस्य पापनाशनम् ॥ ३५॥
८५. शनिस्तत्रः
( स्कान्द, प्र. क्षे. मा. अ. ६९ )
नमो नीलमयूखाय नीलोत्पलनिभाय च ||
नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च ॥३४॥
नमो विशालनेत्राय शुष्कोदरभयानक ||
नमः परुषगात्राय स्थूलरोमाय वै नमः ॥३५॥
नमो नित्यं क्षुधात्र्ताय नित्यतृप्ताय वै नमः ॥
नम: कालाग्निरूपाय कृतान्तक नमोऽस्तु ते ॥३६॥
नमो दीर्घाय शुष्काय कालदृष्टे नमोऽस्तु ते ॥
नमस्ते कोटराक्षाय दुनिरीक्ष्याय वै नमः ॥३७॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP