English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 205

Puran Kavya Stotra Sudha - Page 205

Puran Kavya Stotra Sudha - Page 205


१९०
पुराण काव्यस्तोत्रसुधा ।
भक्तिमान भक्तिवर्द्धनः ॥ ८५ || भक्तस्तुतो भक्तपरः कीत्तिदः कोत्तिवर्द्धनः।
कीत्तिर्दीप्ति: ( ५२० ) क्षमा कान्तिर्भक्तिश्चैव (५३०) दया परा ॥ ८६ ॥
दानं दाता च कर्त्ता च देवदेवप्रियः शुचिः | शुचिमान्सुखदो ( ५३०) मोक्षः
कामश्चार्यः सहस्रपात् ॥ ८७ || सहस्रशोषी वंद्यश्च मोक्षद्वारं तथैव च ।
प्रजाद्वारं सहस्राक्षः सहस्रकर एव च (५४०) ॥ ८८ ॥ शुक्रच सुकिरीटो च
सुग्रोव: कौस्तुभस्तथा । प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च सूकर: ।। ८९ ॥
मत्स्यः परशुरामश्व (५५०) प्रह्लादो बलिरेव च । शरण्यश्चैव नित्यश्च बुद्धो
मुक्तः शरीरभृत ॥९० ॥ खरदूषणहत्ता च रावणस्य प्रमर्दनः । सीतापतिश्च
(५६०) वद्धिष्णुर्भरतश्च तथैव च ॥ ९१ ॥ कुम्भेन्द्र जिन्त्रिहन्ता च कुम्भ-
कर्णप्रमर्दनः । नरान्तकान्तकश्चैव देवान्तक विनाशनः ॥९२॥ दुष्टासुरनिहन्ता
च शम्बरारिस्तथैव च । नरकस्य निहन्ता च त्रिशीर्षस्य विनाशन: ( ५७०)
॥ ९३ ॥ यमलार्जुनभेत्ता च तपो हितकरस्तथा । वादित्रं चैव वाद्यं च बुद्ध-
श्चैव वरप्रदः ॥ ९४ ॥ सारः सारप्रियः सौरः कालहन्तृनिकृन्तन: (५८०) |
अगस्त्यो देवलश्चैव नारदो नारदप्रियः ||९५॥ प्राणोऽपानस्तथा व्यानो रजः
सत्त्वं तमः (५९० ) शरत । उदानश्च समानश्च भेषजंच भिषक् तथा ||९६॥
कूटस्थ: स्वच्छरूपश्च सर्वदेहविवर्जितः । चक्षुरिन्द्रियहीनश्च वागिन्द्रियविवर्जितः
( ६०० ) ॥ ९७ ॥ हस्तेन्द्रिय विहोनश्च पादाभ्यां च विवर्जितः । पायूपस्य-
विहोनश्च मरुताप विवर्जितः ॥ ९८ ॥ प्रबोधेन विहीनश्च बुद्धया चैव विव-
जितः । चेतसा विगतश्चैव प्राणेन च विवर्जितः ॥ ९९ ॥ अपानेन विहीनश्च
व्यानेन च विवर्जितः (६१०) | उदानेन विहीनश्च समानेन विर्वाजतः
।। १०० ।। आकाशेन विहीनश्च वायुना परिवजितः । अग्निना च विहोनश्च
उदकेन विवर्जितः ॥ १०१ ॥ पृथिव्या च विहीनश्च शब्देन च विर्वाजतः ।
स्पर्शेन च विहीनश्च सर्वरूपविवर्जितः । ( ६२०) || १०२ ॥ रागेज
विगतश्चैव अधेन परिवर्जितः । शोकेन रहितश्चैव वचसा परिवर्जितः
॥ १०३ ॥ रजोविवर्जितश्चैव विकार: षड्भिरेव च ।
कामेन
वर्जितश्चैव क्रोधेन परिवर्जितः ॥ १०४ ॥ लोभेन विगतश्चैव दम्भेन
च विवर्जितः । सूक्ष्मश्चैव (६३०) सुसूक्ष्मश्च स्थूलॉत्स्थूलतरस्तथा ॥ १०५॥
विशारदो बलाध्यक्ष: सर्वस्य क्षोभकस्तथा । प्रकृतेः क्षोभकश्चैव महतः क्षोभ-
कस्तथा ॥ १०६ ॥ भूतानां क्षोभकश्चैव बुद्धेश्च क्षोभकस्तथा । इन्द्रियाणां

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP