English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 63

Puran Kavya Stotra Sudha - Page 63

Puran Kavya Stotra Sudha - Page 63


पुराणकाव्यस्तोत्रसुधा ।
१४१ विषादप्यप्रियो वृद्धो रत्नदोऽपि च योषिताम् ॥
युवा सर्वस्वहर्त्ता चेत्प्राणेभ्योऽपि परः प्रियः ॥ ७८ ॥
ब्रह्मवं. द्वि. भा. कृष्णजन्मखं. पू., अ. २३.
१४२ पुंश्चल्या यो हि विश्वस्तो विधिना स विडंबितः 11
बहिष्कृतश्च यशसा धर्मेण स्वकुलेन च || २७ || Ibid, २७.
१४३ न कामिनीनां कामश्च शृङगारेण निवर्तते ॥
४८
अधिकं वर्द्धते शश्वद्यथाऽग्निघृतधारया || १६९ ॥ Ibid, २८.
१४४ स्वभाव एष नारीणां नराणामिह दूषणम् ॥
यतोऽर्थान्न प्रमाद्यन्ति प्रतिपाद्य विपश्चितः ॥ १८२ ॥
१४५ अविद्वांसमलं लोके विद्वांसमपि वा पुनः ॥
प्रमदा हयुत्पथं नेतुं कामक्रोधवशानुगम् || १८३ ॥
१९४६ मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ॥
बलवानिद्रियप्रामो विद्वांसमपि कर्षति ॥१८४॥ भविष्य, ब्राह्मण, ४.
१४७ नित्यं ददाति कामस्य छिद्रं तमनु येऽरयः ॥
योगिनः कृतमैत्रस्य पत्युजयव पुंश्चली ॥ ४ ॥ भागवत, ५, ६.
१४८ घिगप्रजां स्त्रियं पापां पत्युश्चागृहसंमताम् ॥
सप्रजाभिः सपत्नोभिर्दासोमिव तिरस्कृताम् ॥ ४० ॥ Ibid, ६, १४.
१४९ शरपद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् ॥
हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् ॥ ४१ ॥
१५० न हि कश्चित्प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम् ||
पति पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति च ॥ ४२ ॥ Ibid, ६, १८.
१५१ विश्वास पण्डितो जातु कामिनीषु न याति हि ॥ ९ ॥
१५२ शालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः ॥
सख्यान्याहूरनित्यानि नूलं नूनं विचिन्वताम् ॥ १० ॥ Ibid, ७, ९.
१५३ अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम् ॥
पुंभिः स्त्रीषु कृता यद्वत् सुमनस्स्विव षट्पदैः ॥ ६ ॥ Ibid, ४७.
१५४ व्यूढायांश्चापि पुंश्चल्यां मनोऽभ्येति नवं नवम् ||
बुषोऽसतीं न बिभृयात्तां बिभ्रदुभयच्युतः ॥ ४८ ॥ Ibid, १०, ६०.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP