English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 66

Puran Kavya Stotra Sudha - Page 66

Puran Kavya Stotra Sudha - Page 66


•व्यवहारचातुर्ययोगः- स्त्री
१७९ प्रोणनं लालनं पोषं रंजनं मार्दवं दयाम् ॥
कृत्वा वधूमुपगमेधुवतीं प्रेमवान्पतिः ॥
युवतौ कुसुमे चैव विधेयं सुखमिच्छता ॥ ४० ॥
Ibid, ब्रह्मखं. ब्रह्मोत्तरखं., १.
१८० [ पतनं साहसानां च नरकस्यैव कारणम् ॥
योनिकुण्डमिदं सृष्टं कुम्भीपाकसमं भुवि ॥ ८१ ॥
१८१ नेत्ररज्ज्वा दृढैर्बद्ध वा घर्षयन्ति मनस्विनः ॥
कुचरूपैर्महादण्डैस्ताड्यमानमचेतसम् ॥ ८२ ॥
१८२ कृत्वा वै पातयंत्याशु नरकं नृपसत्तम ||
मोहनं सर्वभूतानां नारी चैवं विनिर्मिता || ८३ |॥
१८३ तावद्धंत मनःस्थैयं श्रुतं सत्यमनाकुलम् ॥
यावन्मत्ताङगनाग्रे च वागुरेव सुचेतसाम् ॥ ८४ ॥
१८४ तावत्तपोऽभिवृद्धिस्तु तावद्दानं दया दमः ॥
तावत्स्वाध्यायवृत्तं च तावच्छौचं धृतं व्रतम् ॥ ८५ ॥
१८५ यावत् त्रस्तमृगीदृष्टि चपलां न विलोकयेत् ॥
तावन्माता पिता तावद् भ्राता तावत्सुहृज्जनः ॥ ८६ ॥
१८६ तावल्लजा भयं तावत्स्वाचारस्तावदेव हि ॥
ज्ञानमौदार्य मैश्वर्यं तावदेव हि भासते ||
यावन्मत्ताङ्गनापाशेः पतितो नैव बन्धनैः ॥ ८७॥ Ibid, धर्मारण्यखं, ३.
१८७ या भर्तारं परित्यज्य मिष्टमश्नाति केवलम् ॥
ग्रामेवासूकरी भूयाद्वगुर्वापि श्वविड्भुजा ॥ ४२ ॥
स्कांद, काशोखं., अ. ४.
१८८ धन्या सा जननी लोके धन्योऽसौ जनकः पुनः ॥
धन्यः स च पतिः श्रीमान्येषां गेहे पतिव्रता ॥ ६० ॥
१८९ पितृवंशा मातृवंशाः पतिवंशास्त्रयस्त्रयः ||
पतिव्रतायाः पुण्येन स्वर्गसौख्यानि भुञ्जते ॥ ६१ ॥ Ibid.
१९० विधवानां स्तना यद्वद् हृद्येव विलयन्ति च ॥
उन्नम्योत्रम्य तत्रोच्चैस्तत्वलमनोरथाः ॥ ६६॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP