English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 240

Puran Kavya Stotra Sudha - Page 240

Puran Kavya Stotra Sudha - Page 240


स्तो त्र यो गः - गंगास्तवनम्
प्रसीद विश्वेश्वरि विश्ववन्दिते प्रसीद विद्येश्वरि वेदरूपिणि ।
प्रसोव मायामयि मंत्रविग्रहे प्रसोद सर्वेश्वरि सर्वरूपिणि ॥२८॥
५३. काली शिदूती-स्तवनम्
( पद्म, सृष्टिखण्ड, अ. २६)
जयस्व देवि चामुण्डे जय भूतापहारिणि ॥
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥१३३।।
विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने ||
भीमरूपे शिवे विद्ये महामाये महोदये ॥१३४ ॥
मनोजये जये जम्भे भीमाक्षि क्षुभितक्षये ॥
महामारि विचित्रांगि गेयनृत्यप्रिये शुभे ॥१३५॥
विकरालि महाकालि कालिके पापहारिणि ॥
पाशहस्ते दण्डहस्ते भीमरूपे भयानके ॥१३६॥
चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले ॥
सर्वयानस्थिते देवि प्रेतासनगते शिवे ॥१३७॥
भीमाक्षि भोषणे देवि सर्वभूतभयङ्करि ||
करालि विकराले च महाकालि करालिनि ॥१८॥
कालि करालवक्त्रान्ते कालरात्रि नमोऽस्तु ते ॥
सर्वशस्त्रभृते देवि सर्वदेवनमस्कृते ॥१३९॥
५४. गंगास्तवनम्
(ब्रह्म, गौ मा. ४८)
कि वाऽभविष्यन्भववतिनो जना नानाघसंगाभिभवोत्थदुःखाः ||
न चाऽगमिष्यद्भवती भुवं चेत्पुण्योदके गौतमि शंभुकान्ते ॥९॥
को वेत्ति भाग्यं नरदेहभाजां महीगतानां सरितामधीशे ॥
एषां महापातकसघहन्त्री त्वमम्ब गड्गे सुलभा सदैव ॥१०॥
न ते विभूति ननु वेत्ति कोऽपि त्रैलोक्यवन्द्ये जगदम्ब गमे ||
गौरी समलिगितविग्रहोऽपि धत्ते स्मरारिः शिरसाऽपि यत्त्वाम् ॥११॥
नमोऽस्तु ते मातरभोष्टदायिनि नमोऽस्तु ते ब्रह्ममयेऽघनाशिनि ।
नमोऽस्तु ते विष्णुपदाब्जनिःसृते नमोऽस्तु ते शंभुजटाविनिःसृते ॥१२॥
२९
२२५

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP