English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 262

Puran Kavya Stotra Sudha - Page 262

Puran Kavya Stotra Sudha - Page 262


स्तो त्र यो गः – स्कन्दस्तोत्रम्
-
७१. स्कन्दस्तोत्रम्
( शिव, रुद्रसं., कु. सं., ६ )
पावंतीनन्दनस्कन्दः परमेक: परंतपः ||
परमात्माऽऽत्मदस्स्वामी सतां च शरणाथिनाम् ॥ १०॥
दीननाथ महेश शंकर उत त्रैलोक्यनाथ प्रभो
मायाधीश समागतोऽस्मि शरणं मां पाहि विप्रप्रिय ||
त्वं सर्वप्रभुरानताखिलविदब्रह्मादिदेवैस्तुत--
स्त्वं मायाकृतिरात्मभक्तसुखदो रक्षापरो मायिकः ॥११॥
भक्त प्राणगुणाकर स्त्रिगुणतो भिन्नोऽमि शंभुत्रियः
शंभुः शंभुसुतः प्रसन्नसुखदस्सच्चित्स्वरूपो महान् ॥
सर्वज्ञ स्त्रिपुरघ्नशंकरसुतः सत्प्रेमवश्यस्सदा
२४७
षड्वक्त्र: प्रियसाधुरानतप्रियस्सर्वेश्वरश्शङ्करः ॥
साधुद्रोहकरघ्न शङकरगुरो ब्रह्माण्डनायः प्रभुः
सर्वेषाम मरादिसेवितपदो मां पाहि सेवाप्रिय ॥ १२॥
वरिभयंकर शंकर जनशरणस्य वन्दे तव पदपद्मं सुखकरणस्य ॥
विज्ञप्ति मम कर्णे स्कन्द निधेहि निजभक्त जनचेतसिं सदा विधेहि ||
करोति कि तस्य बलो विपक्षो दक्षोऽपि पक्षोभयपाश्र्वगुप्तः ||
कि तक्षकोऽप्यामिषभक्षको वा त्वं रक्षको यस्य सदक्षमानः ॥१४॥
विबुधगुरुरपि त्वां स्तोतुमोशो नहि स्या-
त्कथय कथभहं स्यां मन्दबुद्धिर्वराः ॥
शुचिरशुचिरनार्यो यादृशस्तादृशो वा
पदकमलपरागं स्कन्द ते प्रार्थयामि ॥१५॥
हे सर्वेश्वर भक्तवत्सल कृपासिन्धो त्वदीयोऽस्म्यहं
मुत्यस्स्वस्य न सेवकस्य गणपस्याऽऽगश्शतं सत्प्रभो ॥
भक्ति क्यापि कृतां मनागपि विभो जानासि भृत्यातिहा
त्वत्तो नास्त्यपरोऽविता न भगवन् मत्तो नरः पामरः ||१६॥
कल्याणकर्ता कलिकल्मषघ्नः कुबेरबन्धुः करुणाचित्तः ॥
त्रिषट्कनेत्रो रसवक्त्रशोभो यज्ञं प्रपूर्ण कुरु मे गुह त्वम् ॥१७॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP