English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 62

Puran Kavya Stotra Sudha - Page 62

Puran Kavya Stotra Sudha - Page 62


व्यवहारचातुर्ययोगः
- स्त्री
१२८ [अतो वदामि नावज्ञा स्त्रीमात्रे क्रियतां क्वचित् ॥ ५८ ॥]
शक्तिरेव हि सर्वत्र कारणं विजयश्रियः ॥
१२९ शक्तेराधारतां प्राप्तैः स्त्रीपुंलिगैर्न नो भयम् ॥ ५९ ॥
१३० [ शक्तिस्तु सर्वतो भाति संसारस्य स्वभावतः ॥
तह तस्या दुराशायाः प्रवृत्तिर्ज्ञायतां त्वया ॥ ६० ॥] Ibid, २१.
१३१ याभि: १ प्रत्याहरेत्कामान्कूर्मोऽङगानीव सर्वशः ॥ ॥ ९६ ॥
१३२ न जातु कामः कामानामुपभोगेन शाम्यति ॥
हविषा कृष्णवमेव भूय एवाभिवर्द्धते ॥ ९७ ॥
१३३ यत्पृथिव्यां व्रोहियवान्हरण्यं पशवः स्त्रियः ॥
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥ ९८ ।।
१३४ यदा न कुरुते भौवं सर्वभूतेष्वमंगलम् ||
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ ९९ ॥
१३५ यदा परान्न बिभेति यदान्यस्मान्न बिभ्यति ॥
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥ १०० ॥
१३६ या दुस्त्यजा दुर्मतिभिर्या न जोयंति जोर्यतः ॥
यैवा प्राणांतिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ १०१ ॥
१३७ जीर्घति जोयंतः केशा दंता जीयंति जोर्यतः ॥
जीविताशा धनाशा च जीर्यतोऽपि न जोर्यति ।। ।। १०२ ॥
१३८ यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ॥
तृष्णाक्षयसुखस्यैतत्कलां नार्हन्ति षोडशीम् ।। १०३ ।।
ययातीके कहानीमें ब्रह्माण्ड, म. भा., ६८;
वायु, ९३, ९५; etc.
१३९ सर्वेषामपि दुर्ज्ञेयं चरितं योषितामपि ॥
विशेषतोऽपि दुर्ज्ञेयं पुंश्चलीनां मनोवचः ॥ ७६ ॥
१४० वेदवेदाङ्गशास्त्रान्तं सर्वं जानाति पण्डितः ॥
कान्तं नान्तं विजानाति दिशामाकाशयोषिताम् ॥ ७७ ॥
१. 'योभि' इ. पा.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP