English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 234

Puran Kavya Stotra Sudha - Page 234

Puran Kavya Stotra Sudha - Page 234


स्तो त्र यो गः – अम्बिकास्तोत्रम्
या देवी सर्वभूतेषु नीतिरूपेण संस्थिता ॥ नमस्तस्यै ० ॥ १॥
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ॥ नमस्तस्यै ० ||३२||
या देवी सर्वभूतेषु पुष्टिरूपेण संस्थिता ॥ नमस्तस्यै० ॥३३॥
या देवी सर्वभूतेषु मातृरूपेण संस्थिता ॥ नमस्तस्यै ० ॥३४॥
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ॥ नमस्तस्यै ० ॥३५॥
इन्द्रियाणामधिष्ठात्री भूतानामखिलेषु या ॥
भूतेषु सततव्याप्त्यै तस्यै देव्यै नमो नमः ॥३६॥
चितिरूपेण या कृत्स्नमेतद्वयाप्य स्थिता जगत् ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ३७॥
स्तुता सुर: पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेशदिनेशसेविता ॥
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ||३८|
या सांप्रतं चोद्धतदैत्यतापितरस्माभिरोशा च सुरैर्नमस्यते ||
याच स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तविनम्रमूतिभिः ॥३९॥
५०. अम्बिकास्तोत्रम्
( शिव, रुद्रसं., पा. खं., ३ )
देवा ऊचुः -
देव्यमे जगतामम्ब शिवलोकनिवासिनि ॥
सदा शिवप्रिये दुर्गे त्वां नमाम महेश्वरि ॥२६॥
श्रीशक्ति पावनां शान्तां पुष्टि परमपावनीम् ॥
वयं नमामहे भक्त्या महदव्यक्तरूपिणीम् ॥२७॥
शिवां शिवकरां शुद्धां स्थूलां सूक्ष्मां परायणाम् ॥
अंतविद्यासुविद्याभ्यां सुप्रीतां त्वां नमामहे ॥२८॥
त्वं श्रद्धा त्वं धृतिस्त्वं श्रीस्त्वमेव सर्वगोचरा ॥
त्वं दोषितिसूर्यगता स्वप्रपञ्चप्रकाशिनी ॥२९॥
या च ब्रह्माण्डसंस्थाने जगज्जीवेषु या जगत् ॥
आप्याययति ब्रह्मादितृणान्तं तां नमामहे ॥३०॥
गायत्री त्वं वेदमाता त्वं सावित्री सरस्वती ॥
त्वं वार्ता सर्वजगतां त्वं बयोधर्मरूपिणी ॥ ३१॥
२१९

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP