English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 269

Puran Kavya Stotra Sudha - Page 269

Puran Kavya Stotra Sudha - Page 269


पुराणकाव्यस्तोत्रसुवा ।
८०. सूर्यस्तोत्रम्
( भविष्योत्तरपुराणम् )
अजाय लोकत्रयपावनाय भूतात्मने गोपतये वृषाय ||
सूर्याय सर्वप्रलयान्तकाय नमो महाकारुणिकोत्तमाय ॥१३३॥
विवस्वते ज्ञानभूदन्तरात्मने जगत्प्रदीपाय जगद्वितंषिणे |
स्वयम्भुवे दीप्तसहस्रचक्षुषे सुरोत्तमायामिततेजसे नमः ॥१३४॥
सुरैरनेकें: परिसेविताय हिरण्यगर्भाय हिरण्मयाय ॥
महात्मने मोक्षपदाय नित्यं नमोऽस्तु ते वासरकारणाय ।।१३५||
आदित्यश्चाचितो देव आदित्यः परमं पदम् ॥
२५६
आदित्यो मातृको भूत्वा आदित्यो वाङ्मयं जगत् ॥१३६॥
आदित्यं पश्यते भवत्या मां पश्यति ध्रुवं नरः ॥
नादित्यं पश्यते भक्त्या न स पश्यति मां नरः ||१३७॥
त्रिगुणं च त्रितत्त्वं च त्रयो देवास्त्रयोऽग्नयः ॥
त्रयाणां च त्रिमूर्तिस्त्वं तुरीयस्त्वं नमोस्तु ते ॥१३८॥
नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ॥
त्रयीमयाय त्रिगुणात्मधारिणे विरिञ्चिनारायणशङ्करात्मने ॥१३९॥
यस्योदयेनेह जगत्प्रबुद्धयते प्रवर्त्तते चाखिलकर्मसिद्धये ॥
ब्रह्मेन्द्रनारायण रुद्रवन्दितः स नः सदा यच्छतु मङ्गलं रविः ॥१४०॥
नमोऽस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वितसंभवात्मने ।
सहस्रयोगोद्भवभावभागिने सहस्र संख्या युगधारिणे नमः ॥१४१॥
यन्मडलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम् ॥
दारिद्रयदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४२॥
यन्मंडलं देवगणै: सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम् ॥
तं देवदेवं प्रणमामि सूयं पुनातु...
॥१४३॥
यन्मंडलं ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् ||
समस्ततेजोमयविव्यरूपं पुनातु ०००...... ॥१४४॥
यन्मंडलं गूढमतिप्रबोधं धर्मस्य वृद्धि कुरुते जनानाम् ॥
यत्सर्वपापक्षयकारणं च पूनात् ०००
॥१४५॥
.........

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP