English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 307

Puran Kavya Stotra Sudha - Page 307

Puran Kavya Stotra Sudha - Page 307


पुराणकाव्यस्तोत्रसुधा ।
पौण्डूकप्राणहारकः ||२४|| बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः | शिव-
सडकटहारी च वृकासुरविनाशनः ॥२५॥ भृगुसत्कारकारी च शिवसात्त्वि-
कताप्रदः । गोकर्णपूजक: साम्बकुष्ठ विध्वंसकारणः ||२६|| वेदस्तुतो वेदवेत्ता
यदुवंशविवर्द्धनः । यदुवंशविनाशी च उद्धवोद्धारकारकः ||२७|| राधा च
राधिका चैव आनन्दा वृषभानुजा । वृन्दावनेश्वरी पुण्या कृष्णमान सहारिणी
||२८|| प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी । ललिता मधुरा माध्वी
किशोरी कनकप्रभा ॥२९॥ जितचन्द्रा जितमृगा जितसहा जितद्विपा। जित-
रम्भा जितपिका गोविन्दहृदयोद्भवा ॥१३०॥ जितबिम्बा जितशुका
जितपद्या कुमारिका । श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी ॥३१॥
नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा । आमोदिनी मोदवती नन्द-
नन्दनभूषिता ||३२|| दिव्याम्बरा दिव्यहारा मुक्तामणिविभूषिता । कुञ्जप्रिया
कुञ्जवासा कुञ्जनायकनायिका ||३३|| चारुरूपा चारुवक्त्रा चारुहेमाङ्गदी
शुभा । श्रीकृष्णवेणुसंगीता मुरलीहारिणी शिवा ||३४|| भद्रा भगवती
शान्ता कुमुदा सुन्दरी प्रिया । कृष्णक्रीडा कृष्णरतिः श्रीकृष्णसहचारिणी
॥३५॥ वशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी । भाण्डीरवासिनी शुभ्रा
गोपीनाथप्रिया सखी ||३६|| श्रुतिनि:श्वसिता दिव्या गोविन्दरसदायिनी ।
श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी ||३७|| वैकुण्ठजनसंसेव्या कोटिलक्ष्मी-
सुखावहा । कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा ॥३८॥ भक्तिग्राह्या
भक्तिरूपा लावण्यसरसी उमा । ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता
||३९|| नित्यलीला नित्यकामा नित्यशृङगारभूषिता । नित्यवृन्दावनरसा
नन्दनन्दनसंयुता ॥१४०॥ गोपिकामण्डलोयुक्ता नित्यं गोपालसजगता ।
गोरसक्षेपणी शूरा सानन्दा नन्ददायिनी ॥४१॥ महालोलाप्रकृष्टा च नागरी
नगचारिणी | नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता ॥४२॥ पद्मा श्यामा
मृगाक्षी च सिद्धिरूपा रसावहा । कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा
॥४३॥ शोलसौन्दर्य निलया नन्दनन्दनलालिता । अशोकवनसंवासा भाण्डीर-
बनसजगता ॥४४॥ कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया | अजागम्या
भवागम्या गोवर्द्धनकृतालया ॥४५॥ यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी |
शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता ॥४६॥ कृष्णस्तुता कृष्णवृता
श्रीकृष्णहृदयालया | देवद्रुमफला सेव्या वृन्दावन रसालया ॥४७॥ कोटितीर्थ-
२९४

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP