English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 302

Puran Kavya Stotra Sudha - Page 302

Puran Kavya Stotra Sudha - Page 302


परिशिष्टानि
– ललितासहस्रनामस्तोत्रम्
२८९
वह्निरूपा तथा दला ह्यमा विघ्ना भुजङगमा | षण्मुखा रविरूपा च माता
दुर्गा दिशा तथा ॥१४०॥ घनदा केशवा चापि यमी चैव हरा शशा |
अश्विनी च यमी वह्निरूपा धात्रीति कीर्तिता ॥१४१॥ चन्द्रा शिवादिति-
बवा सर्पिणी पितृरूपिणी । अर्यम्णा च भगा सूर्या त्वाष्ट्रिमाइतिसंज्ञिका
||१४२|| इन्द्राग्निरूपा मित्रा चापीन्द्राणी निर्ऋतिर्जला | वैश्वदेवी हरित-
भूर्वासवी वरुणा जया ॥ १४३॥ अहिर्बुध्न्या पूषणी च तथा कारस्करामला |
उदुम्बरा जम्बुका च खदिरा कृष्णरूपिणी ॥ १४४॥ वंशा च पिप्पला नागा
रोहिणा च पलाशका | पक्षका च तथाम्बष्ठा बिल्वा चार्जुनरूपिणी ॥१४५॥
विकड़कता च ककुभा सरला चापि सर्जिका। वञ्जुला पनसार्का च शमी
हलिप्रियाका || १४६|| निम्बा मधूकसंज्ञा चाप्यश्वत्था च गजाह्वया |
नागिनी सर्पिणी चैव शुनी चापि बिडालिको ||१४७१। छागी मार्जारिका
मूषी वृषभा माहिषी तथा शार्दूली सैरिभी व्याघ्री हरिणी च मृगो शुनो
||१४८|| कपिरूपा च गोघण्टा वानरी च नराश्विनी | नगा ग्रौर्हस्तिनी
चेति तथा षट्चक्रवासिनी ॥१४९॥ त्रिखण्डा तीरपालाख्या भ्रामणी द्रविणो
तथा । सोमा सूर्या तिथिर्वारा योगार्क्षा करणात्मिका ॥१५०॥ यक्षिणी
तारणा व्योमशब्दाद्या प्राणिनी च धीः । क्रोधिनी स्तंभिनी चण्डोच्चण्डा
ब्राह्मचादिरूपिणी ॥ १५१॥ सिंहस्या व्याघ्रता चैव गजाश्वगरुडस्थिता ।
भीमाप्या तैजसी वायुरूपिणी नाभसा तथा ॥ १५२|| एकवक्त्रा चतुर्वक्त्रा
नत्रवक्त्रा कलानना | पञ्चविंशतिवक्त्रा च षड़विशद्वदना (?) तथा
॥१५३|| ऊनपञ्चाशदास्या च चतुःषष्टिमुखा तथा । एकाशीतिमुखा चैव
शताननसमन्विता ॥ १५४॥ स्थूलरूपा सूक्ष्मरूपा तेजोविग्रहधारिणी ।
वृणावृत्तिस्वरूपा च नाथावृत्तिस्वरूपिणी ॥१५५॥ तत्त्वावृत्तिस्वरूपापि नित्या-
वृत्तिवपुर्द्धरा ॥१५६॥ अगावृत्तिस्वरूपा चाप्यायधावृत्तिरूपिणी । गुरुपंक्ति-
स्वरूपा च विद्यावृत्तितनुस्तया ||१५७॥ ब्रह्माद्यावृत्तिरूपा च परा पश्यन्तिका
तथा मध्यमा वैखरी शीर्षकष्ठताल्वोष्ठदन्तगा ॥१५८॥ जिह्वामूलगता
नासागतोरःस्थलगामिनी | पदवाक्यस्वरूपा च वेदभावास्वरूपिणी ॥१५९॥
सेकाख्या वीक्षणाख्या चोपदेशाख्या तथैव च व्याकुलाक्षरसंकेता गायत्री
प्रणवादिका ||१६०॥ जपहोमार्चनध्यानयन्त्रतर्पणरूपिणी । सिद्धसारस्वता
मृत्युञ्जया च त्रिपुरा तथा ॥१६१॥ गारुडा चान्नपूर्णा चाप्यश्वारूढा
३७

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP