English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 246

Puran Kavya Stotra Sudha - Page 246

Puran Kavya Stotra Sudha - Page 246


स्तो त्र यो गः– नवदुर्गास्तवः
कण्ठप्रदेशमवतादिह नीलकण्ठी भूवारशक्तिरनिशं च कृकाटिकायाम् ||
कौम्पं सदेशमनिशं भुजदण्डमैन्द्री पद्मा च पाणिफलकं नतिकारिणां नः ॥
हस्ताङ्गुली: कमलजा विरजा नखांश्च कक्षान्तरं तरणिमण्डलगा तमोघ्नो ॥
वक्षःस्थलं स्थलचरीहृदयं धरित्री कुक्षिद्वयं त्ववतु नः क्षणदाचरहनी ॥६०॥
अव्यात्सदोदरदरीं जगदीश्वरी नो नाभि नभोगतिरजा त्वथ पृष्ठदेशम् ॥
पायातकट च विकटा परमा स्फिचौ नो गुह्यं गुहारणिरपानमपायहंत्री ||६१४
ऊरुद्वयं च विपुला ललिता च जानुजङ्घे जवाऽवतु कठोरतरांत्रमुल्फो ॥
पादौ रसातल चराङ्गुलिदेशमुप्रा चान्द्रीनखान्पदतलं तलवासिबो च ॥६२||
गृहं रक्षतु नो लक्ष्मीः क्षेत्रं क्षेमकरी सदा ॥
पातु पुत्रान्प्रियकरी पायादायुः सनातनी ||६३||
यशः पातु महादेवो धर्मं पातु धनुर्धरी ॥
कुलदेवी कुलं पातु सद्गति सद्गतिप्रदा ॥ ६४||
रणे राजकुले द्यूते सङ्ग्रामे शत्रुसङकटे ॥
गृहे वने जलावौ च शर्वाणी सर्वतोऽवतु ॥६५॥
६०. नवदुर्गास्तवः
(भविष्य, उत्तरपर्व, ६१ )
[ दुर्गा चामुण्डया सार्धं नवदुर्गासमन्विता ||
आद्या तावन्महालक्ष्मोर्नन्दा क्षेमडकरी तथा ॥९॥
शिवदूती महारुण्डा भ्रामरी चन्द्रमङगला ||
रेवती हरसिद्धिस्तु नवैताः परिकीर्तिताः ॥
एतासां ते स्तुति चॠस्त्रिदशाः प्रणताननाः ॥१०॥ ]
अमरपतिमुकुट चुम्बितचरणाम्बुज सकलभुवन सुखजननी ॥
जयति जगदीशवन्दिता सकलामल निष्कला दुर्गा ॥११॥
विकृतनखदशनभूषणरुधिरवशाच्छु रितक्षतखड्गहस्ता ॥
जयति नरमुण्डमण्डितपिशितसुराहारकृच्चण्डी ॥१२॥
प्रच्छावितशिखिगणोदूलविकटजटाबद्धचन्द्रमणिशोभा ॥
जयति दिगम्बरभूषा सिद्धवटेषा महालक्ष्मीः ॥१३॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP