English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 252

Puran Kavya Stotra Sudha - Page 252

Puran Kavya Stotra Sudha - Page 252


स्तो त्र यो गः - राधास्तोत्रम्
૨૨૭
नमः कृष्णप्रियायै च शान्तायै च न० || कृष्णवक्षःस्थितायै च तत्प्रियायै न० ॥
नमो वैकुण्ठवासिन्यै महालक्ष्म्यै न०॥ विद्याधिष्ठातृदेव्यं च सरस्वत्यै न० ||
सर्वेश्वर्याधिदेव्यं च कमलायै न० ॥ पद्मनाभप्रियायै च पद्मायै च न० ॥ ७० ॥
नमः सिन्धुसुतायै च मर्त्यलक्ष्म्यै न०|| महाविष्णोश्च मात्रे च पराद्यायै न० ॥
नारायणप्रियायै च नारायण्यै न० ॥ नमोऽस्तु विष्णुमायायै वैष्णव्यं च न० ||
महामायास्वरूपायै संपदायै न० ॥ नमः कल्याणरूपिण्यै शुभायै च न० ||
मात्रे चतुर्णां वेदानां सावित्र्यै च न० || नमोऽस्तु बुद्धिरूपायै ज्ञानदायै न० ||
नमो दुर्गविनाशिन्यै दुर्गादेव्यै न० || तेजःसु सर्वदेवानां पुरा कृतयुगे मुदा ॥
अधिष्ठानकृतायै च प्रकृत्यै च न० || नमस्त्रिपुरहारिण्यै त्रिपुरायै न० ॥७६ ||
सुन्दरीषु च रम्यायै निर्गुणायै न० ॥ ममो निद्रास्वरूपायें निर्गुणायै न० ॥७७॥
नमो दक्षसुतायै च नमः सत्यं न० ॥ नमः शैलसुतायै च पार्वत्यै च न० ॥
नमो नमस्तपस्विन्यै ह्य मायै च न० ॥ निराहारस्वरूपायै ह्यपर्णायै न० ||
गौरीलोकविलासिन्यै नमो गौयँ न० ॥ नमः कैलासवासिन्यै माहेश्वर्ये न० ॥
निद्रायै च दयायै च श्रद्धायै च न० ॥ नमो धृत्यै क्षमायै च लज्जायै च न० ॥
तृष्णायं क्षुत्स्वरूपायें स्थितिक न० || नमः संहाररूपिण्यै महामायै न० ॥
मयायै चाभयायै च मुक्तिदायै न० ॥ नमः स्वधायै स्वाहायै शान्त्यै कान्त्यै न०॥
नमस्तुष्टयं च पृष्ट्यै च दयायै च न० ॥ नमो निद्रास्वरूपायै श्रद्धायै च न० ॥
क्षुत्पिपासास्वरूपायै लज्जायं च न० ॥ नमो घृत्यै क्षमायं च चेतनायें न० ॥
सर्वशक्तिस्वरूपिण्यं सर्वमात्रे न०|| अग्नौ दाहस्वरूपायै भद्रायै च न० ॥८६॥
शोभायं पूर्णचन्द्रे च शरत्पद्मे न०॥ नास्ति भेदो यथा देवि दुग्धधावल्ययोः सदा ॥
इच यथैव जलशैत्ययोः ॥ यथैव शब्दनभसोर्ज्योतिः सूर्य कयोर्यथा ॥
लोके वेदे पुराणे च राधामाधवयोस्तथा । चेतनं कुरु कल्याणि देहि मामुत्तरं सति
इत्युक्त्वा चोद्धवस्तत्र प्रणनाम पुनः पुनः in
इत्युद्धवकृतं स्तोत्रं यः पठेद्भक्तिपूर्वकम् ॥९०॥
इह लोके सुखं भुक्त्वा यात्यन्ते हरिमन्दिरम् ||
न भवेद्वन्धुविच्छेदो रोगः शोकः सुदारुणः ॥९१॥
प्रोषिता स्त्री लभेत्कान्तं भाषाभेदी लभेत्प्रियाम् ॥
अपुत्रो लभते पुत्रान्निर्धनो लभते धनम् ॥९२॥
निर्भमिर्लभते भूमि प्रजाहीनो लभेत्प्रजाम् ॥
रोगाद्विमुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥९३॥
यथंव गन

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP