English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 226

Puran Kavya Stotra Sudha - Page 226

Puran Kavya Stotra Sudha - Page 226


स्तो त्र यो गः –
- शिवसहस्रनामस्तोत्रम्
२११
लोकसारङगो जगदीशोऽमृताशनः । भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः
||२४|| असाधुः साधुसाध्यश्च भृत्यमर्कटरूपधृक् | हिरण्यरेतास्तरणिर्मरी-
चिर्महिमालयः ॥२५॥ महाह्रदो महागर्तस्सिद्धवृन्दारवन्दितः । व्याघ्रचर्मधरो
ब्याली महाभूतो महानिधिः ॥ २६ ॥ अमृताङ्गोऽमृतवपुः पाञ्चजन्यः
प्रभञ्जनः । पर्चावंशतितत्त्वज्ञः पारिजातः परावर: ||२७|| सुलभस्सुव्रतश्शूरो
बाङ्मयैकनिधिनिधिः । वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ||२८|| आश्रमः
क्षपणः क्षामो ज्ञानवानचलाचल: । प्रमाणभूतो दुर्ज्ञेयस्सुपर्णो वायुवाहनः
॥२९॥ धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः । सत्यस्सत्यपरोऽदीनो धर्मो
गोधर्मशासनः ||३०|| अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः | अभिवाद्यो
महाचार्य्यो विश्वकर्मविशारदः ||३१|| वीतरागो विनीतात्मा तपस्वी भूत-
भावनः | उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः ||३२|| कल्याणप्रकृतिः
कल्पः सर्वलोकप्रजापतिः । तरस्वी तारको धीमान्प्रधानप्रभुरव्ययः ॥ ३३॥
लोकपालोऽन्तरात्मा च कल्पादिः कमलेक्षण: । वेदशास्त्रार्थतत्त्वज्ञो नियमो
नियमाश्रयः ||३४|| चन्द्रः सूर्य्यः शनिः केतुविरामो विद्रुमच्छविः | भक्ति-
गम्यः परं ब्रह्म मृगबाणार्पणोऽनघः ||३५|| अद्रिराजालयः कान्तः परमात्मा
जगद्गुरुः । सर्वकर्माचलस्त्वष्टा जङगल्यो मङगलावृतः ॥ ३६॥ महातपा
दोवंतपः स्थविष्ठः स्थविरो ध्रुवः । अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः
||३७|| संवत्सरकरो मन्त्रः प्रत्ययः सर्वतापनः । अज: सर्वेश्वरस्सिद्धो महातेजा
महाबलः ||३८|| योगी योग्यो महारेतास्सिद्धिस्सर्वादिरग्निदः | वसुर्वसुमना:
सत्यः सर्वपापहरो हरः ॥३९॥ सुकीतिः शोभनाग्वी वेदाङगो वेदविन्मुनिः ।
भ्राजिष्णुर्भोजनं भोक्ता लोकनायो दुराधरः ॥४०॥ अमृतश्शाश्वतश्शान्तो
बाणहस्तः प्रतापवान् । कमण्डलधरो धन्वी वेदाङगो वेदविन्मुनिः ॥४१॥
अतोन्द्रियो महामायस्सर्वावासश्चतुष्पथः । कालयोगी महानादो महोत्साहो
महाबल: ॥४२॥ महाबुद्धिर्महावीर्य्यो भूतचारी पुरन्दरः । निशाचर: प्रेतचारी
महाशक्तिर्महाधृतिः ॥४३॥ अनिर्देश्यवपुः श्रीमान्सर्वहार्य्यमितोगतिः । बहु-
भुतो महामायो नियतात्मा भवोद्भवः ||३४|| ओजस्तेजो द्युतिषरो नर्तकः
सर्वकामकः । नृत्यप्रियो नित्यनृत्यः प्रकाशात्मा प्रतापनः ॥ ४५ ॥ बुद्धस्पष्टाक्षरो
मन्त्रस्समानस्सारसंप्लवः । युगादिकृयुगावर्तो गंभीरो वृषवाहनः ॥ ४६ ॥
इष्टो विशिष्टरिशष्टेष्ट: शरभः शरभो धनुः । तोर्थरूपस्तीनामा

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP