English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 294

Puran Kavya Stotra Sudha - Page 294

Puran Kavya Stotra Sudha - Page 294


परिशिष्टानि
(अ) अवशिष्टसुभाषितानि
१. ( नारदीय, पूर्वखण्ड, ७–८ )
नास्ति शान्तिसमो बन्धुर्नास्ति सत्यात्परं तपः ॥
नास्ति मोक्षात्परो लाभो नास्ति गजगासमा नदी ॥६.६०॥
यौवनं घनसंपत्तिः प्रभुत्वमविवेकिता ||
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥७.१५॥
असूयाविष्टमनसि यदि संपत्प्रवर्त्तते ॥
तुषाग्नि वायुसंयोगमिव जानीहि सुव्रत ॥१७॥
असूयोपेतमनसां दम्भावृचारवतां तथा ॥
परुषोक्तिरतानां च सुखं नेह परत्र च ॥ १८॥
असूयाविष्टचित्तानां सदा निष्ठुरभाषिणाम् ॥
प्रिया वा तनया वापि बान्धवा अप्यरातयः ॥१९॥
मनोऽभिलाषं कुरुते यः समीक्ष्य परस्त्रियम् ॥
स स्वसंपद्विनाशाय कुठारो नात्र संशयः ॥२०॥
तावत्पुत्राश्च पौत्राश्च धनधान्यगृहादयः ||
यावदीक्षेत लक्ष्मीश: कृपापाङगेन नारद ॥२५॥
अपि मूर्खान्धबधिरजडाः शूरा विवेकिनः ॥
श्लाघ्या भवन्ति विप्रेन्द्र प्रेक्षिता माघवेन ये ॥२६॥
असूया वर्द्धते यस्य तस्य विष्णुः पराङ्मुखः ॥
धनं धान्यं मही संपद्विनश्यति ततो ध्रुवम् ॥ २९॥
विवेकं हन्त्यहंकारस्त्वविवेकात्तु जोविनाम् ||
आपद: संभवन्त्येवेत्यहंकारं त्यजेत्ततः ॥३०॥
अपकोत्तिसमो मृत्युर्लोकेष्वन्यो न विद्यते ॥३९॥
नास्त्यकीतिसमो मृत्युर्नास्ति क्रोधसमो रिपुः ||
नास्ति निन्दासमं पापं नास्तिमोहसमासवः ॥४१॥
नास्त्यसूयासमाऽकीतिर्नास्ति कामसमोऽनलः ॥
नास्ति रागसमः पाशो नास्ति सङ्गसमं विषम् ॥४२॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP