English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 309

Puran Kavya Stotra Sudha - Page 309

Puran Kavya Stotra Sudha - Page 309


२९६
पुराणकाव्यस्तोत्रसुधा ।
भक्तवल्लभा । दुर्लभा सान्द्रसौख्यात्मा श्रेयोहेतुः सुभोगदा ||७१|| सारड्या
शारदा बोधा सद्वन्दावनचारिणी । ब्रह्मानन्दा चिदानन्दा ध्यानानन्दार्द्ध मात्रिका
॥७२॥ गन्धर्वा सुरतज्ञा च गोविन्दप्राणसङगमा | कृष्णाङगभूषणा रत्नभूषणा
स्वर्णभूषिता ॥७३॥ श्रीकृष्णहृदयावासमुक्ताकनकनासिका | सद्रत्नकडकणयुता
श्रीमन्नीलगिरिस्थिता ॥७४|| स्वर्णनूपुरसंपन्ना स्वर्णकि किणिमण्डिता । अशेष-
रासकुतुका रम्भोरूस्तनु मध्यमा ॥७५॥ पराकृतिः परानन्दा परस्वर्गविहारिणी |
प्रसूनकबरी चित्रा महासिन्दूरसुन्दरी ||७६|| कैशोरवयसा बाला प्रमदाकुल-
शेखरा । कृष्णाघरसुवास्वादा श्यामप्रेमविनोदिनी ॥७७॥ शिखिपिच्छल
सच्चूडा स्वर्णचम्पकभूषिता । कुंकुमालक्तकस्तूरोमण्डिता चापराजिता ॥७८
हेमहारान्विता पुष्पाहाराढचा रसवत्यपि । भावुर्य्यमधुरा पद्मा पद्महस्ता
सुविश्रुता ॥७९॥ भ्रूभङगा भङ्गकोदण्डकटाक्षशरसन्धिनी। शेषदेवशिरस्था
च नित्यस्यलविहारिणी ॥१८०॥ कारुण्यजलमध्यस्था नित्यमताधिरोहिणी |
अष्टभाषावती चाष्टनायिका लक्षणान्त्रिता ||८१॥ सुनीतिज्ञा श्रुतिज्ञा च
सर्वज्ञा दुःखहारिणी । रजोगुणेश्वरी चैव शरच्चन्द्रनिभानना ||८२॥ केतकी.
कुसुमाभासा सदा सिन्धुवनस्थिता । हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता
||८३|| स्तनकुम्भी नराढया च क्षीणापुण्या यशस्विती । वेराजसूयजननी
श्रीशा भुवनमोहिनी ||८४॥ महाशोभा महामाया महाकान्तिर्महास्मृतिः |
महामोहा महाविद्या महाकीतिर्महारतिः ॥८५|| महावैर्या महावीर्या महा-
शक्तिर्महाद्युतिः । महागौरी महासंपन्महाभोगविलासिनी ||८६ || समया
भक्तिदाशोका वात्सल्यरसदायिनी । सुहृद्भक्तिप्रदा स्वच्छा माधुर्य र सर्वाधिणी
||८७॥ भावभक्तिप्रदा शुद्धप्रेमभक्तविधायिनी । गोपरामाभिरामा च क्रोडा-
रामा परेश्वरी ॥८८॥ नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी ।
एकाने जगद्व्याप्ता विश्वलीलाप्रकाशिनी ||८९॥ सरस्वतीशा दुर्गेशा जगदीशा
जगद्विधि: | विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा ॥१९०॥ विष्णुवंशस्तुता
कर्त्री विष्णुवंशावनी सदा आरामस्था वनस्था च सूर्य्यपुत्र्यवगाहिनी ॥९१ ॥
प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा । स्वानुभूतिस्थिताव्यक्ता
सर्वलोकनिवासिनी ||९२॥ अमृता ह्यद्भुता श्रीमन्नारायणसमोडिता । अक्ष-
रापि च कूटस्था महापुरुषसंभवा ||९३|| औदार्यभावसाध्या च स्थूलसूक्ष्मा-
तिरूपिणी । शिरीष पुष्पमृदुला गाङ्गेयमुकुरप्रभा ॥९४॥ नीलोत्पलजिताक्षी च

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP