English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 248

Puran Kavya Stotra Sudha - Page 248

Puran Kavya Stotra Sudha - Page 248


स्तो त्र यो गः - भद्रकालीस्तोत्रम्
विमलयोगविनिर्मितदुर्जयस्वतनुतुल्यमहेश्वरमण्डले ॥
बिदलितान्धकबान्धवसंहतिः सुरवरैः प्रथमं त्वमभिष्टुता ॥१४॥
सितसटापटलोद्धतकन्धराभरमहामृगराजरथस्थिता ॥
विमलशक्तिमुखानलपिङगलायतभुजौघ विपिष्टमहासुरा ॥ १५॥
निगदिता भुवनैरिति चण्डिका जननि शुम्भनिशुम्भ निषूदनी ||
प्रणतचिन्तितदानवदानवप्रमथन करतिस्तरसा भुवि ॥१६॥
वियति वायुपथे ज्वलनोज्ज्वलेऽवनितले तव देवि च यद्वपुः ॥
तदजितेऽप्रतिमे प्रणमाम्यहं भुवनभाविनि ते भववल्लभे ॥ १७॥
जलघयो ललितोद्धतवीचयो हुतवद्युतयश्च चराचरम् ॥
फणसहस्रभृतश्च भुजङ्गमास्त्वदभिषास्यति मय्यभयङ्कराः ॥१८॥
भगवति स्थिरभक्तजनाश्रये प्रतिगतो भवतीचरणाश्रयम् ॥
करणजात मिहास्तु ममाचलं नुतिलवाप्तिफलाशयहेतुतः ॥
प्रशममेहि ममात्मजवत्सले तव नमोऽस्तु जगत्त्र प्रसंश्रये ॥ १९॥
त्वयि ममास्तु मतिः सततं शिवे शरणगोऽस्मि नतोऽस्मि नमोऽस्तु ते ॥२०॥
६२. भद्रकालीस्तोत्रम
( ब्रह्माण्ड, मध्यभाग, ३९ )
[ बभूव पुष्पमालां च तच्छूलं नृपतेर्गले ||
ददर्श च पुरस्तस्य भद्रकालीं जगत्प्रसूम् ॥३३॥
वहन्तीं मुण्डमालां च विकटास्यां भयऊकरीम् ॥
सिंहस्थां च त्रिनेत्रां च त्रिशूलवरचारिणीम् ||
दृष्ट्वा विहाय शस्त्रास्त्रं नमस्कृत्य समैडत ॥ ३४॥ ]
परशुराम उवाच -
नमोऽस्तु ते शंकरवल्लभायै जगत्सवित्र्यै समलकृतायै ॥३५॥
नानाविभूषाभिरिभारिगायै प्रपन्नरक्षाविहितोद्यमायें ॥
दक्षप्रसूत्यै हिमवद्भवाय महेश्वरागसमास्थितायें ॥३६॥
काल्यै कलानाथकलाघराय भक्तप्रियायै भुवनाधिपायै ॥
ताराभिधायै शिवतत्पराये गणेश्वराराधितपादुकार्यं ॥३७॥
३०
२३३

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP