English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 276

Puran Kavya Stotra Sudha - Page 276

Puran Kavya Stotra Sudha - Page 276


स्तो त्र यो गः – दत्तात्रेयस्तोत्रम्
नमो घोराय रौद्राय भीषणाय करालिने ॥
नमस्ते सर्वभक्षाय वलोमुख नमोऽस्तु ते ॥३८॥
सूर्यपुत्र नमस्तेऽस्तु भास्करे भयदायके ॥
अधोदृष्टे नमस्तुभ्यं वपुःश्याम नमोऽस्तु ते ॥३९॥
नमो मन्दगते तुभ्यं निस्त्रिशाय नमो नमः ॥
नमस्ते उग्ररूपाय चण्डतेजाय वै नमः ॥४०॥
तपसा दग्धदेहाय नित्यं योगरताय च ॥
नमस्ते ज्ञाननेत्राय कश्यपात्मज सूनवे ॥४१॥
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥
देवासुरमनुष्याश्च पशुपक्षिसरीसृपाः ॥४२॥
८६. दत्तात्रेयस्तोत्रम्
( नारदपुराणम्. )
२६३
श्रीगणेशाय नमः ||
जटाघरं पाण्डुरङ्गं शूलहस्तं कृपानिधिम् ॥
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥१॥
अस्य श्रीदत्तात्रेयस्तोत्र मंत्रस्य भगवान्नारद ऋषिः । अनुष्टुपुछन्दः । श्रीदत्तः
परमात्मा देवता । श्रीदत्तप्राप्त्यर्थं जपे विनियोगः ॥
जगदुत्पत्तिकर्त्रे च स्थितिसंहारहेतवे ।
भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तु ते ॥१॥
जराजन्म विनाशाय देहशुद्धिकराय च। दिगम्बर दयामूर्ते ००० ॥२१॥
कर्पूरकान्तिदेहाय ब्रह्ममूर्तिघराय च । वेदशास्त्रपरिज्ञाय ००० ॥३॥
हस्वदीर्घकृशस्थूलनामगोत्रविवजित | पंचभूतकदीप्ताय ०००॥४॥
यज्ञभोक्त्रे च यज्ञाय यज्ञरूपधराय च । यज्ञप्रियाय सिद्धाय ००० ॥५॥
आदी ब्रह्मा मध्ये विष्णुरन्ते देवः सदाशिवः । मूर्तित्रयस्वरुपाय ००० ॥६॥
भोगालयाय भोगाप योग्ययोग्याय धारिणे । जितेन्द्रियजितज्ञाय ००० ॥७॥
दिगम्बराय दिव्याय दिव्यरूपधराय च । सदोदितपरब्रह्म ००० ॥८॥
जम्बूद्वीपे महाक्षेत्रे मातापुरनिवासिने । जयमानसतां देव ००० ॥९॥
मिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे। नानास्वादमयी भिक्षा ००० ॥१०॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP