English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 223

Puran Kavya Stotra Sudha - Page 223

Puran Kavya Stotra Sudha - Page 223


२०८
पुराणकाव्यस्तोत्रसुधा ।
४३. द्वादशज्योतिर्लिङ्गानि
>
( स्कान्द, अवन्तिक्षेत्रमा १. १. ३२; etc.)
सौराष्ट्र सोमनाथं च श्रीशैले मल्लिकार्जुनम् ॥
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥१॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशङकरः ॥
सेतुबन्धं च रामेशं नागेश दारुकावने ॥ २ ॥
वाराणस्यां तु विश्वेश त्र्यम्बकं गौतमीतटे ॥
हिमालये तु केदारं घुश्मेशं तु शिवालये ||३||
एतानि ज्योतिलिङ्गानि सायं प्रातः पठेन्नरः ||
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥ ४ ॥
४४. शिवलिङ्ङ्गस्तवनम्
( कूर्म, पूर्वार्द्ध, ३६ )
अनाविमूलसंसाररोगवैद्याय शम्भवे ||
नमः शिवाय शान्ताय ब्रह्मणे लिङगमूर्तये ॥ ७८॥
प्रलयार्णवसंस्थाय प्रलयोडू तिहेतवे ॥
नमः शिवाय शान्ताय ब्रह्मणे लिङगमूर्तये ॥७५॥
ज्वालामालाप्रतीकाय ज्वलनस्तम्भरूपिणे ||
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥८०||
आदिमध्यान्तहीनाय स्वभावामलदीप्तये ॥
नमः शिवाय शान्ताय ब्रह्मणे लिङगमूर्तये ॥८१॥
प्रधान-पुरुषेशाय व्योमरूपाय वेधसे |॥
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ८२ ||
निविकाराय सत्याय नित्यायातुलतेजसे ||
वेदान्तसाररूपाय कालरूपाय ते नमः ॥८३ ||
नमः शिवाय शान्ताय ब्रह्मणे लिङगमूर्त्तये ॥
एवं संस्तूयमानस्तु व्यक्तो भूतः महेश्वरः ॥८४॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP