English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 84

Puran Kavya Stotra Sudha - Page 84

Puran Kavya Stotra Sudha - Page 84


व्यवहारचातुर्यंयोगः—दैवकर्म
३८६ सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ||
उषित्वा तत्र सौख्येन भूयोऽन्यत्तादृशं व्रजेत् ॥ २५ ॥
३८७ स्वमेव कर्म दैवाख्यं विद्धि देहान्तराजितम् ॥
तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥ १ ॥
३८८ प्रतिकूलं तथा दैवं पौरुषेण विहन्यते ||
सात्त्विका त्कर्मण: पूर्वात्सिद्धिः स्यात्पौरुषं विना ॥ २ ॥
३८९ पौरुषं दैवसम्पत्या काले फलति भार्गव ॥
Ibid, नागरखं., १८५
दैवं पुरुषकारश्च द्वयं पुंसः फलावहम् ॥ ३ ॥
३९० [ बलेन प्रज्ञया नित्यं मन्त्रपौरुषविक्रमैः ॥
सहायैश्चैव मित्रैश्च नालभ्यं लभते नरः ॥ १२५ ॥ ]
३९१ लाभालाभे सुखे दुःखे विवाहे मृत्युजीवने ॥
भोगे रोगे वियोगे च दैवमेव हि कारणम् ॥ १२६ ॥
३९२ [ कुरूपाः कुकुला मूर्खा: कुत्सिताचारनिन्दिताः ॥
शौर्यविक्र महोनाश्च दैवाद्राज्यानि भुञ्जते ॥ १२७ ॥ ]
३९३
३९४
वनं परित्यज्य कुशानुभीत्या
जलं प्रविष्टो नलिनीसुम्वार्थम् ॥
सन्दयते तत्र हिमानलेन
यद्यस्य कर्म न तदन्यथा स्यात् ॥ ५५ ॥
अग्नि, २२६.
पद्म, उ. खं., १२८.
वेदादिशास्त्रमखिलं प्रपठन्तु लोका:
कुर्वन्तु नाम सततं क्षितिपालसेवाम् ।।
उग्रं तपः प्रतिदिनं प्रतिसाधयन्तु
न श्रीस्तथापि च भजत्यति भाग्यहीनम् ॥ ५६ ।।
३९५ मस्तकोपरि तिष्ठन्ति दुःखानि च सुखानि च ॥
अन्तकाले समायान्ति हठादन्यानि सत्तम ॥ ५७ ॥ Ibid, क्रि. खं., ५-

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP