English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 101

Puran Kavya Stotra Sudha - Page 101

Puran Kavya Stotra Sudha - Page 101


पुराणकाव्यस्तोत्रसुवा ।
सत्यां क्षितौ कि कशिपोः प्रयास-
र्बाहौ स्वसिद्धे ह्य पर्हणैः किम् ॥
सत्यञ्जलौ कि पुरुघान्नपात्र्या
दिग्वल्कलादौ सति कि दुकूलैः ॥ ४ ॥
चीराणि कि पथि न सन्ति दिशन्ति भिक्षां
नैवांघ्रिपाः परभृतः सरितोऽपशुष्यन् ॥
रुद्धा गुहाः किमजितोऽवति नोपसन्नान्
कस्माद्भजन्ति कवयो धनदुर्मदान्धान् ॥ ५ ॥
५८९ पुत्रस्यैव तु पुत्राणां भवितंकः सतां मतः ॥
गास्यन्ति यद्यशः शुद्धं भगवद्यशसा समम् ॥ ४४ ॥
५९० योगैह मेव दुर्वर्ण भावयिष्यन्ति साघवः ||
निर्वैरादिभिरात्मानं यच्छोलमनुर्वातंतुम् ॥ ४५ ॥
५९१ वं सुखाराध्यमृजुभिरनन्यशरणैर्नृभिः ||
ज्ञः को न सेवेत दुराराध्यमसाघुभिः || ३६ ॥
५९२ त एते साधवः साध्वि सर्वसङ्गविवर्जिताः ॥
सगस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते ॥ २४ ॥
सतां प्रसङ्गान्मम वीर्यसंविदो
भवन्ति हृत्कर्णरसायनाः कथाः ॥
तज्जोषणादाश्वपवर्गवर्त्मनि
५८७
५८८
५९३
५९४
५९५
५९६
श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ २५ ॥
यदा न योगोपचितासु चेतो
मायासु सिद्धस्य विषज्जतेऽङग ||
अनन्यहेतुष्वथ मे गतिः स्या-
दात्यन्तिकी यत्र न मृत्युहासः ॥ ३० ॥
ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः ॥
ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः ॥ ३१ ॥
अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान्स्वकर्मकृत् ॥
मुक्तसङगस्ततो भूयानदोग्धा धर्ममात्मनः ॥ ३२ ॥
ILal, २, २.
Ibid, ३, १४.
Ibud, १९.
Thid, २५.
Ibid, २७.
Ibid, २९.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP