English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 79

Puran Kavya Stotra Sudha - Page 79

Puran Kavya Stotra Sudha - Page 79


६४
पुराणकाव्यस्तोत्रसुवा ।
३२८ विवेकस्त्रिषु लोकेषु सम्पदां परमं पदम् ॥
अविवेको हि लोकानमापदां परमं पदम् ॥ ४७ ।।
३२९ लोभो हि धनहीनानां जनानां ज्ञानमाहरेत् ॥
शुचिकाले दिनाधीशः कुल्यानामिव जीवनम् ॥
Ibid, क्रि., खं., ५.
६० ॥
Ibid, उ. खं., २१४.
३३० असंतोषः परं पापमित्याह भगवान्हरिः ||
लोभः पापस्य बोजोऽयं मोहो मूलं च तस्य वै ॥
असत्यं तस्य हि स्कन्धो महाशाखा सुविस्तरात् ॥ ५४॥
३३१ मदकौटिल्यपत्राणि कुबुद्धया पुष्पितः सदा ॥
अनृतं तस्य सौगन्धमज्ञान फलमेव च ॥ ५५ ॥
३३२ कुडचं पाषाणचौराश्च क्रूराः कूटाश्च पापिनः ॥
पक्षिणो मोहवृक्षस्य महाशाखासमाश्रिताः ॥ ५६ ।।
३३३ अज्ञानं सुफलं तस्य रसो धर्मं फलस्य हि ||
भावोदकेन समृद्धिस्तस्य श्रद्धा ऋतुप्रिया || ५७ ।।
३३४ अधर्मेषु रसस्तस्य उत्क्लेदैर्मधुरायते ॥
तादृशैश्च फलैश्चैव सफलो लोभपादपः ॥ ५८ ॥
३३५ तस्य छायां समाश्रित्य यो नरः परिवर्तते ॥
फलानि तस्य सोऽइनाति स्वपक्वानि दिने दिने ॥ ५९ ॥
३३७ फलानां च रसेनापि अधर्मेण तु पोषितः ||
स सम्पुष्टो भवेन्मत्यंः पतनाय प्रयच्छति ॥ ६० ।।
३३८ यो हि विद्वानचेत्कान्तमूर्खाणां पथमेव हि ॥
मृषा चिन्तयते नित्यं दिवारात्रौ विमोहितः ॥ ६२ ॥
पद्म, पातालखं., ८७.
भागवत, ६, १५.
३३९ गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥ २३ ॥
३४० सप्तद्वीपाधिपतयो नृपा वैन्यययादयः ||
अर्थकामंर्गता नान्तं तृष्णाया इति नः श्रुतम् ॥ २३ ॥
३४१ यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् ||
ना सन्तुष्टस्त्रिभिर्लोकंरजितात्मोपसादितैः ॥ २४ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP