English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 164

Puran Kavya Stotra Sudha - Page 164

Puran Kavya Stotra Sudha - Page 164


का व्य यो गः— ताण्डवनृत्यम्
राशयो द्वादश तथा नक्षत्राणि तथैव च ॥
स्वाधिष्ठानसमुद्भता जगद्वोजसमन्विताः ॥ ३५ ॥
क्षणेन वृद्धिमायान्ति ततो रेतः प्रवर्तते ॥
रेतसस्तु जगत्सृष्टं तदीशजननेंद्रियम् ॥ ३६ ॥
आधाराच्च महान्षष्ठो नरो नारायणोऽभवत् ॥
महेशवल्लभः पुत्रो नीलो विष्णुपराक्रमः ॥ ३७ ॥
एते भूतिघरा रागा जाता भार्यासहायिनः ॥
भार्यास्तेषां समुद्र ताः शिरोभागात्पिनाकिनः ॥ ३८ ॥
षटत्रिशत्परिमाणेन ततस्तास्त्वं निशामय ॥
गौरी कोलाहली धीरा द्राविडी मालकौशिकी ॥ ३९ ॥
षष्ठी स्याद्देवगान्धारी श्रीरागस्य प्रिया इमाः ॥
आन्दोला कौशिकी चैव तथा चरममञ्जरी ॥ ४० ॥
गंडगिरी देवशाखा रामगिरी वसन्तगा ॥
त्रिगुणा स्तम्भतीर्था च अहिरी कुंकुमा तथा ॥ ४१ ॥
वैराटी सामवेरी च षड्भार्या : पंचमे मताः ||
भैरवी गुर्जरी चैव भाषा वेलागुली तथा ॥ ४२ ॥
कर्णाटकी रक्तहंसा षड्भार्या भैरवानुगाः ||
बंगाली मधुरा चैव कामोदा चाक्षिनारिका ॥ ४३ ॥
देवगिरी च देवाली मेघरागानुगा इमा |
त्रोटकी मोडकी चैव नरादुम्बी तथैव च ॥ ४४ ॥
मल्हारी सिन्धुमल्हारी नटनारायणानुगाः ||
एता हि गिरिशं नत्वा महेशं च महेश्वरीम् ॥ ४५ ॥
Musical Instruments:
स्वमूर्तिवाहनोपेताः स्वभर्तृसहिताः स्थिताः ||
ब्रह्मा मृदंगवादेन तोषयामास शंकरम् ॥ ४६॥
चतुरक्षरवाद्येन सुवाद्यं चाकरोत्पुनः ॥
तालक्रियां महेशाय दर्शयामास केशवः ॥ ४७ ॥
१४९

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP