English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 137

Puran Kavya Stotra Sudha - Page 137

Puran Kavya Stotra Sudha - Page 137


पुराणकाव्यस्तोत्रसुधा ।
चंद्राशुभिर्भासमान मन्तर्दीपः सुदीपितम ||
उपद्रवः कुलमिव पीयते त्रिपुरे तमः ॥ २१ ॥
तस्मिन्पुरे वै तरुणप्रदोषे चन्द्राट्टहासे तरुणप्रदोषे ॥
रत्यर्थनो वै दनुजा गृहेषु सहायगनाभिः सुचिरं विरेमुः ॥ २२ ॥
विनोदिता ये तु वृषध्वजस्य पञ्चेषवस्ते मकरध्वजेन ||
तत्रासुरेष्वासुरपुङ्गवेषु स्वाङगागनाः स्वेदयुता बभूवुः ॥ २३ ॥
कलप्रलापेषु च दानवीनां वीणाप्रलापेषु च मूच्छितेषु ॥
मत्तप्रलापेषु च कोकिलानां सचापबाणो मदनो ममन्य ॥ २४ ॥
तमांसि नैशानि द्रुतं नित्य ज्योत्स्तावितानेन जगद्वितत्य ||
खे रोहिणों तां च प्रियां समेत्य चन्द्रः प्रभाभिः कुरुतेऽविराज्यम् ॥ २५ ॥
स्थित्वैव कान्तस्य तु पादमूले काचिद्वरस्त्री स्वकपोलमूले ॥
विशेषकं चारुतरं करोति तेनाऽऽननं स्वं समलकरोति ॥ २६ ॥
दृष्ट्वाऽऽननं मण्डलदर्पणस्थं महाप्रभा मे मुखजेति जप्त्वा ||
स्मृत्वा वराङगी रमणेरितानि तेनैव भावेन रतीमवाप ॥ २७ ॥
रोमाञ्चितंर्गात्र वरैर्युवभ्यो रतानुरागाद्रमणेन चान्याः ॥
.
स्वयं द्रुतं यान्ति मदाभिभूताः क्षपा यथा चार्कदिनावसाने |॥ २८ ॥
पेपीयते चातिरसानुविद्धा विमागिताऽन्या च प्रियं प्रसन्ना ||
काचित्प्रियस्यातिचिरात्प्रसन्ना आसीत्प्रलापेषु च संप्रसन्ना ॥ २९ ॥
गोशोषयुक्तैर्हरिचन्दनैश्च पङकांकिताक्षी च वराऽऽसुरीणाम् ।।
मनोज्ञरूपा रुचिरा बभूवुः पूर्णामृतस्येव सुवर्णकुम्भाः ॥ ३० ॥
क्षताघरोष्ठा द्रुतदोषरक्ता ललन्ति दैत्या दयितासु रक्ताः ॥
तन्त्रीप्रलापास्त्रिपुरेषु रक्ताः स्त्रीणां प्रलापेषु पुनविरक्ताः ॥ ३१ ॥
क्वचित्प्रवृत्तं मधुराभिगानं कामस्य बाणैः सुकृतं निधानम् ॥
आपानभूमीषु सुखप्रमेयं गेयं प्रवृत्तं त्वथ साधयन्ति ॥ ॥ ३२ ॥
गेयं प्रवृत्तं त्वथ शोधयन्ति केचित्प्रियां तत्र च साधयन्ति ॥
के चित्प्रियां संप्रति बोधयन्ति संबध्य संबुध्य च रामयन्ति ॥ ३३ ॥
चूतप्रसूनप्रभवः सुबन्धः सूर्य गते वै त्रिपुरे बभूव ॥
समर्मरी नूपुरमेखलानां शब्दश्च संबाधति कोकिलानाम् ॥ ३४ ॥
१२२

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP