English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 301

Puran Kavya Stotra Sudha - Page 301

Puran Kavya Stotra Sudha - Page 301


२८८
पुराणकाव्यस्तोत्रसुधा |
मडगला भीमा द्विपक्क्त्रा खरानना ॥११८॥ मातंगी च निशाचारा वृषग्राहा
वृकानना | सैरिभास्या गजमुखा पशुवक्त्रा मृगानना ॥ ११९॥ क्षोभका
मणिभद्रा च क्रीडका सिंहचकता | महोदरा स्थूलशिखा विकृतास्या वरा-
नना || १२०॥ चपला कुक्कुटास्या च पाविनी मदनालसा | मनोहरा
दीर्घजऊघा स्थूलदन्ता दशानना ||१२१|| सुमुखा पण्डिता क्रुद्धा वराहास्या
सटामुखा । कपटा कौतुका काला किकरा कितवा खला ||१२२॥ भक्षका
भयदा सिद्धा सर्वगा च प्रकीर्तिता । जया च विजया दुर्गा भद्रा भद्रकरो
तथा ॥१२३॥ अम्बिका वामदेवी च महामायास्वरूपिणो | विदारिका
विश्वमयी विश्वा विश्वविभञ्जिता ||१२४|| वीरा विक्षोभिणी विद्या विनोदा
बोजविग्रहा। वीतशोका विषग्रीवा विपुला विजयप्रदा ॥१२५॥ विभवा
विविधा विप्रा तथैव परिकीर्तिता । मनोहरा मङ्गला च मदोत्सिक्ता मन-
स्विनी ॥१२६॥ मानिनो मबुरा माया मोहिनी च तथा स्मृता । भद्रा
भवानी भव्या च विशालाक्षी शुचिस्मिता ॥१२७|| ककुभा कमला कल्पा
कलाथो पूरणी तथा । नित्या चाप्यमृता चैव जीविता च तथा दया ||१२८॥
अशोका ह्यमला पूर्णा पूर्णा भाग्योद्यता तथा । विवेका विभवा विश्वा
वितता च प्रकीर्तिता ॥१२९॥ कामिनी खेचरी गर्वा पुराणा परमेश्वरी।
गौरी शिवा ह्यमेया च विमला विजया परा ||१३०॥ पवित्रा पद्मिनो
विद्या विश्वेशी शिववल्लभा । अशेषरूपा ह्यानन्दाम्बुजाक्षी चाप्यनिन्दिता
||१३१॥ वरदा वाक्यदा वाणी विविधा वेदविग्रहा। विद्या वागीश्वरी
सत्या संयता च सरस्वती ||१३२॥ निर्मलानन्दरूपा च ह्यमृता मानवा
तथा । पूषा चैव तथा पुष्टिस्तुष्टिश्चापि रतिर्वृतिः ॥१३३॥ शशिनी
चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरगदा | पूर्णा पूर्णामृता कामदायिनीन्दुक-
लात्मिका ॥१३४॥ तपिनी तापिनी घूम्रा मरीचिवलिनी रुचिः | सुषुम्णा
भोगदा विश्वा बाधिनी धारिणी क्षमा || १३५॥ धूम्राचिरूष्मा ज्वलिनी
ज्वालिनी विस्फुलिंगिनी । सुश्रीः स्वरूपा कपिला हव्यकव्यवहा तथा
||१३६॥ घस्मरा विश्वकवला लोलाक्षी लोलजिह्निका । सर्वभक्षा सहस्राक्षी
निःसङगा च गतिप्रिया ||१३७|| अचिन्त्या चाप्रमेया च पूर्णरूपा दुरासदा।
सर्वा संसिद्धिरूपा च पावनीत्येकरूपिणी ॥१३८॥ तथा यामलवेधारूपा
शाक्ते वेदस्वरूपिणी । तथा शाम्भववेधा च भावनासिद्धिसूचिनी ॥१३९॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP