English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 306

Puran Kavya Stotra Sudha - Page 306

Puran Kavya Stotra Sudha - Page 306


परिशिष्टानि - राधाकृष्णसहस्रनामस्तोत्रम् २९३
प्राणनाथश्च सत्यभामापतिः स्वयम् । भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः
॥१००॥ शतघन्वाप्राणहारी ऋक्षराजसुताप्रियः । सत्राजितनयाकान्तो
मित्रविन्दापहारकः ॥१०१॥ सत्यापतिर्लक्ष्मणाजित्पूज्यो भन्नाप्रियंकरः | नर-
कासुरघाती च लीलाकन्याहरो जयी ||२|| मुरारिर्मदनेशोऽपि धरित्रीदुःख-
नाशनः । वैनतेयो स्वर्गगामी अदित्यै कुण्डलप्रदः ||३|| इन्द्राचितो रमाकान्तो
वत्रिभार्याप्रपूजितः । पारिजातापहारी च शक्रमानापहारकः ॥४॥ प्रद्यु-
स्नजनक: साम्बतातो बहुसुतो विधुः । गर्गाचार्यः सत्यगतिर्धर्माघारी घराघर:
॥५॥ द्वारकामण्डनः इलोक्य: सुश्लोको निगमालयः । पौण्डूकप्राणहारी च
काशीराजशिरोहरः ||६|| अवैष्णवविप्रदाही सुदक्षिणभयावहः । जरासन्ध
विदारी च घर्मनन्दनयज्ञकृत् ||७|| शिशुपालशिरश्छेदी दन्तवक्त्र विनाशनः |
विदूरथान्तकः श्रीशः श्रीदो द्विविदनाशनः ||८|| रुक्मिणीमानहारी च
रुक्मिणीमानवर्द्धनः । देवषिशापहर्ता च द्रौपदीवाक्यपालकः ||९|| दुर्वासो
भयहारी च पाञ्चालीस्मरणागतः । पार्यदूतः पार्थमन्त्री पार्थदुःखौघनाशन:
||१०|| पार्थमानापहारी च पार्थजीवनदायकः । पाञ्चालीवस्त्रदाता च विश्व-
पालकपालकः ॥ ११॥ श्वेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः । सत्यसन्धः
सत्यरतिः सत्यप्रिय उदारधीः ॥१२॥ महासेनजयो चैव शिवसैन्यविनाशनः ।
बाणासुरभुजच्छेत्ता बाणबाहुवरप्रदः ||१३|| तार्क्ष्यमानापहारी च तार्क्ष्यतेजो-
विवर्द्धनः । रामस्वरूपधारी च सत्यभामामुदावहः ॥१४॥ रत्नाकरजलक्रीडो
व्रजलीलाप्रदर्शकः | स्वप्रतिज्ञापरिध्वंसो भीष्माज्ञापरिपालकः ॥१५॥ वीरा-
युधहरः कालः कालिकेशो महाबलः । वर्वरीषशिरोहारी वर्परीषशिरः प्रदः
||१६|| धर्मपुत्रजयी शूरदुर्योधनमदान्तकः । गोपिकाप्रीतिनिर्बन्धनित्यक्रोडो
व्रजेश्वरः ॥१७॥ राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः | सवा मधुवनानन्दो
सदा वृन्दावनप्रियः ||१८|| अशोकवनसनद्धः सदा तिलकसङ्गतः । सदा
गोवर्द्धनरतिः सदा गोकुलवल्लभः ॥१९॥॥ भाण्डीरवटसंवासी नित्यं वंशीवट-
स्थितः । नन्दग्रामकृतावासो वृषभानुगृहप्रियः ।। १२०॥ गृहीतकामिनीरूपो नित्यं
रासविलासकृत् । बल्लवीजनसंगोप्ता बल्लवीजनवल्लभः ॥२१॥ देवशमं-
कृपाकर्ता कल्पपादपसंस्थितः । शिलानुगन्धनिलयः पादचारी घनच्छवि: ॥२२॥
अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः | त्रिपुरारिप्रियकरो ह्य प्रधन्वापरा-
जितः ||२३|| षड्बुरध्वंसकर्ता च निकुम्भप्राणहारकः । वज्रनाभपुरध्वंसी

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP