English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 268

Puran Kavya Stotra Sudha - Page 268

Puran Kavya Stotra Sudha - Page 268


स्तो त्र यो गः - वीरभद्रवर्णनम्
एकवृक्षश्च वृक्षेषु करालवदनो निशि ॥
घण्टारवो गुहावासो पद्मखञ्जो जले स्थितः ॥ ३४॥
चत्वरेषु दुरारोह: पर्वते कुरवस्तथा ॥
निर्झरेषु प्रवाहाख्यो मणिभद्रो निधिष्वपि ॥३५॥
रसक्षेत्रे रसाध्यक्षो यज्ञवाटेषु कोटनः ॥
चतुर्दशभुवं व्याप्य स्थिताश्चैवं नमामि तान् ||३६॥
७९. वीरभद्रवर्णनम्
( शिव, वायवीयसं., पू. खं., १९.)
[ देव्या संचोदितो देवो दक्षाध्वरजिघांसया ||
ससर्ज सहसा वोरं वीरभद्रं गणेश्वरम् ॥ २४॥ ]
सहस्रवदनं देवं सहस्रकमलेक्षणम् ||
सहस्रमुद्गरधरं सहस्रशरपाणिकम् ||२५||
शूलटङकगदाहस्तं दीप्तकार्मुकधारिणम् ॥
चक्रवज्रवरं घोरं चन्द्रार्द्धकृतशेखरम् ॥२६॥
कुलिशोद्योतितकरं तडिज्ज्वलितमूर्द्धजम ||
दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम् ॥२७७
विद्युज्जिह्वं प्रलम्बोष्ठं, मेघसागरनि:स्वनम् ॥
वसानं चर्म वैयाघ्रमहद्रुधिरनिःस्रवम् ||२८||
गण्डद्वितय संसृष्टमण्डलीकृतकुण्डलम् ॥
वरामरशिरोमालावलीकलितशेखरम् ॥२९॥
रणन्नपुरकेयूरमहाकनकभूषितम् ॥
रत्नसञ्चय संदीप्तं वारहारावृतोरसम् ॥३०॥
महाशरभशार्दूलसिंहः सदृशविक्रमम् ||
प्रशस्तमत्तमातङ्ग समातगमनालसम् ॥३१॥
शङ्खचामरकुन्देन्दुमृणालसदृशप्रभम् ||
सतुषारमिवाद्रीन्द्रं साक्षान्जङ्गमतां गतम् ||३२||
ज्वालामालापरिक्षिप्तं द्रोप्तमौक्तिकभूषणम् ॥
तेजसा चैव दीव्यन्तं युगान्त इव पावकम् ॥३३॥
२५५

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP