English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 202

Puran Kavya Stotra Sudha - Page 202

Puran Kavya Stotra Sudha - Page 202


स्तो त्र यो गः – विष्णु सहस्रनामस्तोत्रम्
पतिराखण्डलस्यैव वरुणस्य पतिस्तथा ॥ २२ ॥ वनस्पतीनां च पतिरनिलस्य
पतिस्तथा । अनलस्य पतिश्चैव यमस्य पतिरेव च ॥ २३ ॥ कुबेरस्य पति-
रचंव नक्षत्राणां पतिस्तथा । ओषधीनां पतिश्चैव वृक्षाणां च पतिस्तथा
( १५० ) ।। २४ ।। नागानां पतिरर्कस्य दक्षस्य पतिरेव च । सुहृदां च पति-
श्वंव नृपाणां च पतिस्तथा ॥ २५ ॥ गन्धर्वाणां पतिश्चैव वसूनां पतिरुत्तमः ।
पर्वतानां पतिश्चैव निम्तगानां पतिस्तथा ॥ २६ ॥ सुराणां च पतिः श्रेष्ठ:
( १६० ) कपिलस्य पतिस्तथा । लतानां च पतिश्चैव वीरुधां च पतिस्तया
॥ २७ ॥ मुनीनां च पतिश्चैव सूर्य्यस्य पतिरुत्तमः | पतिश्चन्द्रमसः श्रेष्ठः
शुक्रस्य पतिरेव च ॥ २८ ॥ ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा ।
किन्नराणां पतिश्चैव (१७०) द्विजानां पतिरुत्तमः ॥ २९ ॥ सरितां च
पतिश्चैव समुद्राणां पतिस्तथा । सरसां च पतिश्चैव भूतानां च पतिस्तथा
॥ ३० ॥ वेतालानां पतिश्चैव कूष्माण्डानां पतिस्तथा । पक्षिणां च पतिः
श्रेष्ठ: पशूनां पतिरेव च ॥ ३१ ॥ महात्मा (१८०) मङ्गलो मेयो मन्दरो
मन्दरेश्वरः । मेरुर्माता प्रमाणं च माधवो मलवजितः ॥ ३२ ॥ मालाघरो
( १९० ) महादेवो महादेवेन पूजितः । महाशान्तो महाभागो मधुसूदन एव च
।। ३३ ।। महावीर्य्यो महाप्राणो मार्कण्डेयप्रवन्दितः ( २०० ) | मायात्मा
मायया बद्धो मायया तु विवर्जितः || ३४ || मुनिस्तुतो मुनिमंत्रो (२१० )
महाना ( रा ) सो महाहनुः । महाबाहुर्महादन्तो मरणेन विवर्जितः ॥ ३५ ॥
महावक्त्रो महात्मा च महाकायो महोदरः | महापादो महाग्रीवो महामानी
महामनाः ।। ३६ ॥ महामतिर्महा कीत्तिर्महारूपो (२२०) महासुरः । मधुश्च
माघवश्चैव महादेवो महेश्वरः ॥ ३७॥ मखेष्टो मखरूपी च माननीयो
(२३० ) मखेश्वर: | महावातो महाभागो महेशोऽतीतमानुषः ॥ ३८ ॥ मान-
वश्च मनुश्चैव मानवानां प्रियंकरः | भृगश्च मृगपूज्यश्च ( २४०) मृगाणां
च पतिस्तथा ॥ ३९ ॥ बुधस्य तु पतिश्चैव पतिश्चैव बृहस्पतेः । पतिः
शनैश्चरस्यैव राहो: केतोः पतिस्तथा ॥ ४० ॥ लक्ष्मणो लक्षणश्चैव लम्बौष्ठो
ललितस्तथा ॥ (२५०) । नानालङ्कारसंयुक्तो नानाचन्दनचच्चितः ॥ ४१ ॥
नानारसोज्ज्वलद्वक्त्रो नानापुष्पोपशोभितः | रामो रमापतिश्चैव सभार्य्यः
परमेश्वरः ॥ ४२ ॥ रत्नदो रत्नहर्ता च (२६०) रूपी रुपविर्वाजतः ।
१८७

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP