English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 230

Puran Kavya Stotra Sudha - Page 230

Puran Kavya Stotra Sudha - Page 230


स्तोत्र योगः
-भैरवस्तवनम्
२१५

अघृतः स्वधृतः सिद्धः पूतमूर्तिर्यशोधनः ॥११७॥ वाराहशृगधूक शृङगी
बलवाने कनायकः । श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक् ॥११८॥ श्रीवत्सलः
शिवारंभः शान्तभद्रः समो यशः । भूशयो भूषणो भूतिर्भूतिकृद्भुतभावनः
॥११९॥ अकंपो भक्तिकायस्तु कालहानिः कलाविभुः । सत्यव्रती महात्यागी
नित्यः शान्तिपरायणः ||१२०॥ परार्थवृत्तिर्वरदो विरक्तस्तु विशारदः ।
शुभद: शुभकर्ता च शुभनामा शुभः स्वयम् ||१२१॥ अनथितो गुणग्राहो
ह्यकर्ता कनकप्रभः । स्वभावभद्रो मध्यस्थ: शत्रुघ्नो विघ्ननाशनः ||१२२||
शिखण्डी कवची झूली जटी मुण्डी च कुण्डली । अमृत्युः सर्वदृक् सिहस्तेजो-
राशिमंहामणिः ॥१२३|| असंख्येयोऽप्रमेयात्मा वोर्य्यवान् कार्य्यकोविदः ।
वेद्यश्च वै वियोगात्मा सर्वाचारी मुनीश्वरः ||१२४॥ अनुत्तमो दुराधर्षो मधुरः
प्रियदर्शनः । सुरेशः स्मरण: सर्व: शाब्द: प्रतपतां वरः ॥१२५॥ कालभक्षः
कलकारि: कडकणी कृतवासुकिः । महेष्वासो महीभर्त्ता निष्कलङको विश्व-
इखलः ॥१२६॥ धुमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः | निवृत्तः संवृतः
शिल्पो व्यूढोरस्को महाभुजः ॥१७॥ एकज्योर्तिनिरातंको नरो नारायणप्रियः
निर्लेपो निष्प्रपञ्चात्मा नियंङगो व्यङ्गनाशनः ॥१२८॥ स्तव्यः स्तुति-
प्रियः स्तोता व्यासमूतिरनाकुल: । निरवद्यषदोपायो विद्याराशिरविक्रमः
||१२९|| प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः । वयाघ्रघुर्य्यो घात्रीशः
संकल्पः शर्वरीपतिः || १३०|| परमार्थंगुरुर्दृष्टि: गुरुंराश्रितवत्सलः । रसो
रसज्ञो सर्वज्ञः सर्वसत्त्वावलम्बनः ||१३१॥ एवं नाम्नां सहस्रेण तुष्टाव हि हरं
हरिः । प्रार्थयामास शम्भुं वै पूजयामास पड्कजः ॥ १३२॥ ततः सं कौतुको
शम्भुश्चकार चरितं द्विजा: | महाद्भ तं सुखकरं तदेव शृणुतादरात् ॥ १३ ॥
अन्धक उवाच -
४७. भैरवस्तवनम्
( कूर्म, पूर्वार्द्ध, १६)
नमामि मूर्ध्ना भगवन्तमेकं समाहितो यं विदुरीशतत्त्वम् ॥
पुरातनं पुण्यमनन्तरूपं कालं कवि योगवियोगहेतुम् ॥१४॥
दंष्ट्राकरालं दिवि नृत्यमानं हुताशवक्त्रं ज्वलनार्करूपम् ॥
सहस्रपादाक्षिशिरोऽभियुक्तं भवन्तमेकं प्रणमाणि रुद्रम् ॥१५॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP