संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १५४

उत्तर पर्व - अध्याय १५४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

घृतधेनुं प्रवक्ष्यामि तां शृणुष्व नरोत्तम । दीयते येन विधिना चादृग्रूपां च कारयेत् ‍ ॥१॥

गव्यस्य सर्पिषः कुंभान्गंधमाल्यविभूषितान् ‍ । कांस्योपदोहसंयुक्तान्सितवस्त्रावगुंठितान् ‍ ॥२॥

इक्षुयष्टिमयाः पादाः खुरा रौप्यमयास्तथा । सौवर्णे चाक्षिणी कार्ये शृङ्गे चागुरुकाष्ठके ॥३॥

सप्तधान्यमये पार्श्वे पटोर्णेन च कम्बलम् ‍ । कुर्यात्तुरुष्ककर्पूरैर्घ्राणं फलमयान्स्तनान् ‍ ॥४॥

तद्वच्छर्करया जिह्रां गुडक्षीरमयं मुखम् ‍ । क्षौमसूत्रण लांगूलं रोमाणि सितसर्षपैः ॥५॥

ताम्रपात्रमयं पृष्ठं कुर्याच्छ्रद्धासमन्वितः । ईद्रग्रूपां तु संकल्प्य घृतधेनुं नराधिप ॥६॥

तद्वत्कल्पनया धेनोर्वत्सं च परिकल्पयेत् ‍ । मंत्रेणानेन राजेन्द्र तां समभ्यर्च्य बुद्धिमान् ‍ ॥७॥

आज्यं तेजः समुद्दिषमाज्यं पापहरं परम् ‍ । आज्यं सुरागामाहारः ॥८॥

सर्वमाज्ये प्रतिष्ठितम् ‍ त्वं चैवाज्यमयी देवि कल्पितासि मया किल । सर्वपापापनोदाय सुखाय मत्र भामिनि ॥९॥

तं च विप्रं महाभाग मनतैव घृतर्चिषा । कल्पयित्वा ततस्तस्मै प्रयतः प्रतिपादयेत् ‍ ॥१०॥

दक्षिणा सहिता धेनुः कल्पिताज्य मयी शुभा । एतांममोपकाराय गृहाण त्वं द्विजोत्तम ॥११॥

इत्युदाहृत्य विप्राय तां गां प्रतिपादयेत् ‍ । दत्वैकारात्रं स्थित्वा च धृताहरो यतव्रतः ॥१२॥

अनेन च विधानेन नवनीतमयी शुभा । दातव्या नृपते धेनुर्न्युनाविकविवर्जितो ॥१३॥

शृणु पार्थ महाबाहो प्रदानफलमुत्तमम् ‍ । घृतक्षीरमहानद्यो यत्र पायसकर्दमाः ॥१४॥

घृतधेनुप्रदा यांति तत्र कामैः सुपूरिताः । पितुरुर्ध्व च ये मतपुरुषास्तस्य येऽप्यधः ॥१५॥

तांस्तेषु नृप लोकेषु स नयत्यस्तकल्मषसम् ‍ । स कामानामिय व्युष्टिः कथिता नृपसत्तम ॥१६॥

निष्किल्बिषं पदं यांति निष्कामा घृतधेनुदाः । घृतमग्निर्घृतंसोम तन्मया सर्वदेवताः ॥१७॥

घृतं प्रयच्छातां भीता भवंत्य खिलदेवताः ॥१८॥

मायाजलंसुतकलत्रमहोर्मिमालं लोभोग्रनक्रविषमं बहुपुण्यभाजः । लग्ना निमग्नवपुषो घृतधेनुपुच्छे संसारसाग मषारमहो तरंति ॥१९॥ [ ६८५८ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे घृतधेनुदानव्रतविधिवर्णनं नाम चतुःपंचाशदुत्तरशततमो‍ऽध्यायः ॥१५४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP