संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ४०

उत्तर पर्व - अध्याय ४०

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अथातः संप्रवक्ष्यामि सर्वपापप्रणाशिनीम् ‍ । सर्वकामप्रदां पुण्यां षष्ठीं मन्दारसंज्ञिताम् ‍ ॥१॥

माघस्यामलपक्षे तु पञ्चभ्यां लघुभुङ्रनरः । दन्तकाष्ठं ततः कृत्वा षष्ठीमुपवसेद्‍बुधः ॥२॥

विप्रान्संपूजयित्वा तु मन्दारं प्राशयेन्निशि । ततः प्रभाते चोत्थाय कृतस्त्रानः षुनर्द्विजान् ‍ ॥३॥

भोजयेच्छक्तितः कृत्वा मन्दारकुसुमाष्टकम् ‍ । सौवर्णं पुरुष तद्वत्पद्महस्त सुशोभनम् ‍ ॥४॥

पद्मं कृष्णतिलैः कृत्वा तास्त्रपाव्रेऽष्टपव्रकम् ‍ । पूज्यं मन्दारकुसुमैर्भास्करापेति पूर्वतः ॥५॥

नमस्कारेण तद्वच्च सूर्यायेत्यनले दले । दक्षिणे तद्वदर्काय तथार्यम्णे च नैऋते ॥६॥

पश्चिमे वसुधाव्रे च वायव्य चण्डभाजवे । पूष्णे ह्युत्तरतः पूज्य आनन्दायेत्यतः परम् ‍ ॥७॥

कर्णिकायां तु पुरुषः पूज्यः सर्वात्मनेति च । शुक्लवस्त्रैः समावेष्टन्य भक्ष्यैर्माल्यफलादिभिः ॥८॥

एवमभ्यर्च्य तत्सर्वं दद्याद्वेदविदे पुनः । भुञ्जीतातैललवणं वाग्यतः प्राङ्रमुखो गृही ॥९॥

अनेन विधिना सर्वं सप्तम्यां मासि मासि च । कुर्यात्संवत्सरंयावाद्वत्तशाठन्यविवर्जितः ॥१०॥

एतदेव व्रतान्ते तु निधाय कलशोपरि । गोभिर्विभवतः सार्द्धं दातव्यं भूतिमिच्छता ॥११॥

नमो मन्दारनाथाय मन्दारभवनाय च । त्वं च वै तारयस्वास्मानस्मात्संसारकर्दमात् ‍ ॥१२॥

अनेन विधिना यस्तु कुर्यान्मन्दारकं व्रतम् ‍ । विपाप्मा स सुखी मर्त्यो कल्पं च दिवि मोदते ॥१३॥

इमामघौघपलध्वान्तसद्वर्तिदीपिकाम् ‍ । गच्छन्प्रगृह्य संसारशर्वर्यां न स्खलेन्नरः ॥१४॥

मन्दारषष्ठीं विख्यातामीप्सितार्थफलप्रदाम् ‍ यः पठेच्छृणुयाद्वापि सोपि पापैः प्रमुच्यते ॥१५॥

षष्ठीमुपोष्य तिलपङ्कजकर्णिकायां संपूज्य भास्करमहो सुरवृक्षपुष्पैः । यत्याप्रुवन्ति पुरुषा न हितत्कदाचिद्रोभूहिरण्यतिलदाः पदमाप्रुवन्ति ॥१६॥ [ १८१८ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मन्दारषष्ठीव्रतनिरूपणं नाम चत्वारिंशोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP