संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १५

उत्तर पर्व - अध्याय १५

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

भगवन्भवता प्रोक्तं धर्मार्थादेः सुसाधनम् ‍ । गार्हस्थ्यं तच्च भवति दंपत्योः प्रीयमाणयोः ॥१॥

पत्नीहीनः पुमान्पत्नी भर्व्रा विरहिता तथा । धर्मकामार्थसंसिद्धिर्न । स्याद्वै मधुसुदन ॥२॥

तद्‍ब्रूहि देवदेवेश विधवा स्त्री न जायते । ब्रतेन येन गोविन्द पत्न्याऽविरहितो नरः ॥३॥

श्रीकृष्ण उवाच ॥ अशून्यशयनं नाम द्वितीयां शृणुतांमम । यामुपोष्य न वैधव्यं प्रान्पोति स्त्री सुधिष्ठिर ॥४॥

पत्नीविमुक्तश्व नरो न कदाचित्यजापते । शेत जगत्पतिर्विष्णुः प्रियासार्द्धं यदा किल ॥५॥

अशूण्यशयनं नाम नदा प्राह्या च सा तिथिः । उपवासेत नक्तेन तथैवा पाचितन च ॥६॥

कृष्णपक्षे द्वितीयायां श्रावणे नृपसत्तम । स्त्रानं नद्यां तडागे वा गृहे वा नियतात्मवान् ‍ कृत्वा ॥७॥

पिनृन्मनुष्यांश्व देवान्संतप्यं भक्तिमान् ‍ । स्थण्डिलं चतुरखं तु मृन्मयं कारयेत्ततः ॥८॥

तव्रस्थं श्रीधरं श्रीशं भक्त्याभ्यर्च्य श्रिया सह । नैवेद्यपुष्पधूपाद्यैः फलैः कालोद्भवैः शुभैः ॥९॥

इममुच्चारयेन्मन्व्रं प्रणम्य जगतः पतिम् ‍ । श्रीवत्सधारित्र्छ्रीकान्त श्रीधामञ्छ्रीपतेऽव्यय ॥१०॥

गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम् ‍ । अग्नयो मां प्रणश्यन्तु मा प्रणश्यन्तु देवताः ॥११॥

पितरो मा प्रणश्यन्तु मत्तो दंपत्यभेदतः । लक्ष्म्या वियुज्यते कृष्ण न कदाचिद्यथा भवान् ‍ ॥१२॥

तथा कलव्रसम्बन्धो देव मामे प्रणश्यतु । लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा ॥१३॥

शय्या ममाप्यशून्यास्तु तथा जन्मनि जन्मनि । एवं प्रसाद्य पूजां च कृत्वा लक्ष्म्या हरेस्तथा ॥१४॥

चन्द्रोदथे स्नानपूर्वं पञ्चगव्यं तु संयुतम् ‍ । विप्राय दक्षिणां दद्यात्स्वशक्त्या फलसंयुताम् ‍ ॥१५॥

अनेन विधिना राजन्यावन्मासचतुष्टयम् ‍ । कृष्णपक्षे द्वितीयायां प्रागुक्तविधिमाचरेत् ‍ ॥१६॥

कार्तिके चाथ संप्राप्ते शय्यां श्रीकान्तसंयुताम् ‍ । सोपस्कारां सोदकुम्भां सान्नां दद्याद् ‍ द्विजातये ॥१७॥

प्रतिमासं च सोमाय अर्धं दुद्यात्समन्व्रकम् ‍ । दध्यक्षतैर्मूलफलै रत्नैः सौवर्णभाजनैः ॥१८॥

गगनाङ्गणसद्दीपदुग्धाब्धिमयनोद्भव । आभासितदिगाभोग रमानुज नमोस्तु ते ॥१९॥

एवं करोति यः सम्यङ्रनरो मासचतृष्टयम ‍ । सस्य जन्मव्रयंयावद्‍गृहभङ्गे न जायते ॥२०॥

अशून्यशयनश्वैव धर्मकामार्थसाधकः । भवत्यव्याहतैश्वर्यः पुरुषो नाव्र संशयः ॥२१॥

नारी च पार्थ धर्मज्ञा व्रतमेतद्यथाविधि । या करोति न सा शोच्या बन्धुवर्गस्य जायते ॥२२॥

बैद्यव्यं दुर्भगत्वं च भर्तृत्यागं च सत्तम । प्रान्पोति जन्मव्रितयं न सा पाण्ङुकुलोद्वह ॥२३॥

एषा ह्यशून्यशयना नृपते द्वितीया ख्याता समस्तकलुषापहराऽद्वितीया । एतां समाचरति यः पुरुषोऽथ योषित्मान्पोत्यसौ शयनमग्रन्यमहाहभोग्यम् ‍ ॥२४॥ [ ९२७ ]

इति श्रीभवि ष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद अशून्यशयनव्रतमाहात्म्यं नाम पञ्चदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP