संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ६२

उत्तर पर्व - अध्याय ६२

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

उल्काख्यां नवमीं राजन्कथयामि निबोधताम् ‍ । या काश्यपेन कथिता तारकस्यार्तिनाशिनी ॥१॥

अश्वयुक्छुक्लपक्षे या नवमी लोकविश्रुता । नद्यां स्त्रात्वा समभ्यर्च्य पितृदेवीं यथाविधि ॥२॥

पश्वात्संपूजयेद्देवीं चामुण्डां भैरवप्रियाम् ‍ । पुष्पैर्धूपैस्मनैवेद्यैर्मांसमत्स्यसुरासवैः ॥३॥

पूजयित्वा स्तव कुर्यान्मन्व्रेणानेन मानवः । समारोप्याञ्जलिं मूर्न्धि जानुभ्यामवनीं गतः ॥४॥

महिषन्घि महामाये चामुण्डे मुण्डमालिनि । द्रव्यमारोग्यविजयो देहि देवि नमोऽस्तुते ॥५॥

कुमारीर्भोजयेत्पश्वान्नवनीलसुकञ्चुकैः । परिधानैर्भूषणैश्व भूषयित्वा क्षमापयेत् ‍ ॥६॥

सप्तपञ्चाप्यथैकां वा चित्तवृत्तानुरूपतः । श्रद्धया तुष्यते देवी इति वीरानुशासनम् ‍ ॥७॥

अभ्युक्ष्य मण्डलं कृत्वा गोमयेन शुचिस्मितः । दत्त्वासने चोपवसेत्पाव्रं च पुरतो न्यसेत् ‍ ॥८॥

ततः सुसिद्धमन्नं यत्तत्सर्वे परिवेषयेत् ‍ । सघृतं पायसं चापि स्थापयेत्पाव्रसन्निधौ ॥९॥

तृणानां षष्टिमादाय चादाय धमनीं तथा । प्रज्वालयेत्ततो भोज्यं यावज्ज्वलति पावकः ॥१०॥

प्रशान्ते भोजनं त्यक्त्वा समाचम्य प्रसन्नधीः । चामुण्डां ह्रदये ध्यात्वा गृहकृत्यपरो भवेत् ‍ ॥११॥

अनेन विधिनी सर्वं मासि मासि समाचरेत ‍ । ततः संवत्सरस्यान्ते भोजयित्वा कुमारिकाः ॥१२॥

वस्त्रैराभरणैः पूज्य प्रणिपत्य क्षमापयेत ‍ । सुवर्णं शक्तितो दद्याद्नां च विप्राय शोभनाम् ‍ ॥१३॥

य एवं कुरुते पार्थ पुरुषो नवमीव्रतम् ‍ । न तस्य शव्रवो नव्रवो नार्तिः स राजा नष्टतस्करः ॥१४॥

भूताः प्रेताः पिशाचा न जनयन्ति भयं गृहे । समुद्यतेषु शस्त्रषु हन्ता तस्य न विद्यते ॥१५॥

रक्षते तं सदोद्युक्ता सर्वास्वापत्सु चण्डिका । नरो वा यदि वा नारी व्रतमेतत्समाचरेत् ‍ ॥१६॥

उल्कावत्स सपत्नानां ज्वलन्नास्ते सदा ह्रदि ॥१७॥

त्तां शुष्ककोद्रवमुखीं प्रकटोरुदंष्ट्रां कापालिनीं समवलम्बितमुण्डमालाम् ‍ । उक्तव्रतेषु । रुषो नवमीषु चण्डीं संपूज्य कस्य ह्रदये न च श करोति ॥१८॥ [ २५ - ७ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वाणि श्रीकुष्णयुधिष्ठिरसंवाद उल्कानवमीव्रतवर्णन नाव द्विषष्टितमोऽध्यायः ॥६२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP