संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १४४

उत्तर पर्व - अध्याय १४४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

शांतिं कथय देवेश गणनाथस्य मे विभो । यां कृत्वा सर्वदुर्गाणि तरते मानवोऽखिलाम ॥१॥

श्रीकृष्ण उवाच ॥

शांतिं वक्ष्यामि राजेन्द्र गगनाथप्रियां पराम् ‍ । यस्या आचरणेनैव सर्वारिष्टक्षयोभवेत् ‍ ॥२॥

विनायकं कर्मविघ्रैसिद्धयर्थ विनिबोधते । स्वप्नेऽवगाहतेऽत्यर्थ जलं मुंडांश्व पश्यति ॥३॥

काषायवासश्वैव क्रव्यादानधिरोहति । अपमूधैः रुद्रैः सहैकत्र च तिष्ठति ॥४॥

व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः । विमना विफलारंभः संसीदत्यनिमित्ततः ॥५॥

तेनो पसृष्टो लभते राज्यं न राजनंदनः । कुमारी न च भर्तारमपत्य्म गर्भिणी तथा ॥६॥

आचार्यत्वं श्रोत्रियश्व न शिष्योऽध्यापनं तथा । वणिग्लाभं न चाप्नोति च कृषिं च कृषीवलः ॥७॥

स्त्रपनं तस्य कर्तव्यं पुण्येऽह्री विधिपूर्वकम् ‍ । मौरसर्षपकल्केन राज्येनोत्सादितस्य तु ॥८॥

मुगन्धकुंकुमालिप्तशरीरशिरस्तथा । भद्रासनोपविष्टस्य स्वस्तिवाच्य द्विजाञ्छभान् ‍ ॥९॥

अश्वस्थानाद्वजस्थानाद्वल्मीकात्संगमाद्‌ध्रदात् ‍ । मृत्तिकां रोचनां गंधान्गुग्गुलं चाप्सु निक्षिपेत् ‍ ॥१०॥

यदाहृता ह्येकवर्णैर्मनुभिः कलशैर्ह्रदात् ‍ । चर्मण्यानडुहे रक्ते स्थाप्य भद्रासनं तथा ॥११॥

सहस्त्राक्षं शतधार ऋषिणा वचनंकृतम् ‍ । तेन त्वामभिषिंचामि पावमान्यः पुनंतु ते ॥१२॥

भगं ते वरुणो राजा भगं सूर्यो बृह स्पतिः । भगमिन्द्रश्ववायुश्व भगं सप्तर्षयो ददुः ॥१३॥

यत्ते केशेषु दौर्भाग्य सीमंते यच्च मूर्द्धनि । ललाटे कर्णयोरक्ष्णोरापस्तन्द्धन्तु ते सदा ॥१४॥

स्त्रातस्य सार्षपं तैलं स्त्रुवेणौदुम्बरेण च । जुहुयान्मूर्द्धनि कुशान्सव्येन परिगृह्य च ॥१५॥

मितश्वसंमितश्वैव तथासालकटंकटौ । कूष्मांडौ राजपुबश्व अंतेस्वाहा समन्वितैः ॥१६॥

नामभिर्वालिमंत्रैश्व नमस्कारस्मन्वितैः दद्याच्चुतुष्पथे शूर्पे कुशानास्तीर्य सर्वशः ॥१७॥

कृताकृतां स्तंडुलांश्व पललौदनमेव ल्च । मत्स्यान्पक्कांस्तथैवामंमांसमेतावदेव तु ॥१८॥

पुष्पं चित्रं सुगंधं च सुरां च त्रिविधामपि । मूलकं पूरिकापूपं तथैवोंडेरकस्त्रजम् ‍ ॥१९॥

दूर्वा सर्वप्रपुष्पाणां दत्वार्ध पूर्णमंडलाम् ‍ । विनायकस्य जननीमुपतिष्ठेत्ततोंऽबिकाम् ‍ ॥२०॥

रुपं देहि यशो देहि भगं भगवति देहि मे । पुत्रान्देहि धनं देहि सर्वकामांञ्च देहि मे ॥२१॥

ततः शुल्कांबरधरः शुल्कमाल्यानुलेपनः । भोजयेद्‌ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि ॥२२॥

एवं विनायकं पूज्य ग्रहांश्वैव विधानतः । कर्मणा फलमाप्नोति श्रियमाप्नोति चोत्तमाम् ‍ ॥२३॥

आदित्यस्य तथा पूजां तिलकं स्वामिन स्तया । महागणपतेश्वैव कुर्वन्सिद्धिमवाप्नुयात् ‍ ॥२४॥

श्वेतार्कस्य तु यो मूले महागणपतिः कृतः । सर्वलक्षणसंपूर्णः सोऽपि सिद्धिकरः स्मृतः ॥२५॥

संजप्यते शुचौ देशे विघ्नंनात्र हि देहिनः । परमं पूजयेन्नित्यं गधमाल्यस्त्रगादिभिः ॥२६॥

क्षीणभाग्योऽपि पुरुषः पूजितश्व नरेश्वरः । सर्वसिद्धिमवाप्नोति जयी भवति सर्वदा ॥२७॥ [ ६४७७ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गणनाथशांतिवर्णनं नाम चतुश्वत्वारिंशदुत्तरशततमोऽध्यायः ॥१४४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP