संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ६५

उत्तर पर्व - अध्याय ६५

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ।

अहं त्वागस्करः पापः पृथिवीक्षयकारकः । परिपुच्छामि गोविन्द त्वां नमस्कृत्य पादयोः ॥१॥

गृह्यद्नुह्यतरं बूहि व्रतं किञ्चिदनुत्तमम् ‍ । तरामि येन पापौघं भीष्मद्रोणवधार्णवम् ‍ ॥२॥

श्रीकृष्ण उवाच ॥ आसीत्पुरोत्तरो नान्मा विदर्भायां कुशध्वजः । सान्तःपुरसुतो यश्व चक्रे राज्यमतन्द्रितः ॥३॥

जघान तापसं सोऽथ प्रमादान्मृगयां गतः । मृगं मत्वा महारण्ये ब्राह्मणं दैवमोहितः ॥४॥

तेन कर्मविपाकेन देहान्ते नरकं गतः । तव्रासौ यातना घोरा अनुभूयातिपीडितः ॥५॥

तस्मादिहागता मर्त्ये रौद्रो विषधरोऽभवत् ‍ । अदशत्सोपि राजेन्द्र ब्राह्मणं चरणे रुषा ॥६॥

लब्ध्वा सह च पञ्चत्वं जगाम द्विजसंयुतः । विपन्नस्तु ततः सिंहो द्वितीयेऽभूत्सुदारूणः ॥७॥

विदारितमुखो हिंस्त्रो नानासत्त्वभयङ्करः । जघानासौ पुनः श्रेष्ठं राजन्यं मृगयागतम् ‍ ॥८॥

ततोऽपि बहुभिः शस्त्रै राजलोकैर्निपातितः । पुनर्व्यान्घो बभूवासौ तृतीयेऽपि भवान्तरे ॥९॥

तीक्ष्णपादनखाघातव्यापादितमृगान्वयः । तेनापि वैश्यो निधनं नीतः किञ्चिद्वनान्तरम् ‍ ॥१०॥

स नीतः कृमिराशित्वं लोकैः खातनिपातनात् ‍ । संजातस्तु महावृक्षो नखराहतजन्तुरुक् ‍ ॥११॥

जघान बाल चण्डालदसौ मृत्युमवान्पुयात् ‍ । पञ्चमे मकरो जातः समुद्रेऽतिभयङ्करः ॥१२॥

स्त्रियंजधान तरुणीं स्त्रातुकामामथागताम् ‍ । प्रभाते शङ्क स्याग्रे शशाङ्कग्रहणे निशि ॥१३॥

तव्रापि बडिशं दत्त्वा जनैः प्राणैर्वियोजितः । पुनः षष्ठे भवे जातः पिशाचः पिशिताशनः ॥१४॥

क्रूरश्छिद्रपर क्षुद्रो नरप्राणवियोजकः । सोऽवतीर्णो नरस्याङ्गं कर्षयामास कस्यचित् ‍ ॥१५॥

मन्व्रेणाहूय सिद्धेन बलात्तेन व्यसुः कुतः । सष्टमे स पुनजीतो दुर्निरीक्ष्यवपुर्भुशम् ‍ ॥१६॥

क्रूरद्ष्ट्रः करालास्यो मांसशोणितभोजनः । दिग्वासा मनुभूमीषु वासिष्ठो ब्रह्मराक्षसः ॥१७॥

स राष्ट्रं जर्ज शून्य सर्वं चक्रे विषादिषु आक्रम्य भीमदासेन राज्ञा राक्षसशव्रुणा ॥१८॥

समारोप्य धनुः संख्ये ब्र्ह्मास्त्रेण निपातितः । भूयोऽभवह्यान्घसमः स्वजन्मन्यष्टमे भुवि ॥१९॥

वनेचतणां कुद्धाङ्गो ब्राह्मणान्निधनं गतः । ततो हस्ती च भल्लूको हवः केन धनुष्मता ॥२०॥

एकादशेऽपि पाञ्चालो भवमध्येऽतिभीषणः । ऊर्ध्वकेशोतिरक्ताक्षो जातो ह्रस्वतनुर्द्दढः ॥२१॥

पापो धर्मध्वजो रक्षो देवतोज्झितमाल्यधृक । स दण्डपाशिकनैव वृक्षाग्रे ह्यवलम्बितः ॥२२॥

द्वादशे स पुनर्जातः पुष्कलक्लेशभाजनः । मक्ष्यलोभाद्विलगतो व्याधेन विनिपातितः ॥२३॥

तेन चासीत्कृत पूर्वं तारकद्वादशीव्रतम‍तस्य प्रभावाज्जातोपि दुष्टयोनौ पुनः पुनः ॥२४॥

अवार शीन्घं पञ्चत्वं संसारभवसागरे पुनरेवाभवद्राजा विदर्भायां सुधार्मिकः ॥२५॥

भूयश्वोपोषिता तेन तारकद्वादशी शुभा । पश्यतां व्रतमाहात्म्यं जातो जातः पुनः पुनः ॥२६॥

व्रतप्रभावाद्भुवने भुक्त्वा राज्यकण्टकम् ‍ । प्राप विष्णुपुरे स्थानं यावदाभूतसप्लवम् ‍ ॥२७॥

युधिष्ठिर उवाच ॥ कथमेतदव्रतं कृष्ण कर्तव्यं पुरुषोत्तभैः । स्त्रीभिर्वा भर्तृवाक्येन स्त्रानदानजपादिकम् ‍ ॥२८॥

श्रीकृष्ण उवाच ॥ मार्गशीर्षे सिते पक्षे गृहीत्वा द्वादशीव्रतम् ‍ । अकृव्रिमे जले स्त्रानमपराह्ले समाचरेत् ‍ ॥२९॥

प्रणम्य भास्करायाथ कृत्वा देवार्चनं तथा । होमंच तावत्स्थातव्यं यावदस्तमितो रविः ॥३०॥

ततो भुक्त्वा फलैः पुष्पैर्गन्धधूपविलेपद्धैः । सजलं साक्षतं कृत्वा सहिरण्यं शुभैः फलैः ॥३१॥

रम्यै तास्त्रमये पाव्रे जानुभ्यां धरणीं गतः । पूर्वामुखः प्रदोषाग्रे मूर्न्घि कृत्वार्घ्यभाजनम् ‍ ॥३२॥

भूमौ तु मण्डल कृत्वा गोमयैन सतारकम् ‍ । चन्दनेन समालिख्य घ्रुव हि गगनोन्मुखः ॥३३॥

सहखशीर्षामन्व्रेण भूमौ शक्त्या शनैः स्वयम् ‍ । तारकाणां कुरुश्रेष्ठ दद्यादर्घ्यमतन्द्रितः ॥३४॥

पर्युक्ष्य धूममुत्क्षिप्य दद्याद्विप्राय दक्षिणाम् ‍ क्रमण सर्वं निर्वर्त्य भोज्यं भोज्यं निशागमे ॥३५॥

मार्गशीर्षे खण्डखाद्यं पौषे सोहालक तथा । तिलतण्डुलकं माघे गुडापूपं च फाल्गुने ॥३६॥

मोदकांश्वैव्रमासे तु वैशाखे खण्डवेष्टकम् ‍ । ज्यष्टे सक्तभृतैः पाव्रैराषढ गुडपूरिकैः ॥३७॥

श्राणने मधुशीर्षेण नभस्ये पायसेन च । घृतपर्णैश्वाश्वयुजे कांसारैः कार्तिके क्रमात् ‍ ॥३८॥

एभिर्द्वादशभिर्वर्षैर्भोजयित्वा द्विजान्स्वयम् ‍ । भुञ्जीत भक्त्या राजेन्द्र पश्वद्देवं क्षमापयेत् ‍ ॥३९॥

समाप्ते तु व्रते कृत्वा राजतं तारकागणम् ‍ । द्दष्टवा वा पूर्वविपिना पूजयित्वा क्षमापयेत ‍ ॥४०॥

कुम्भा द्वादश दातव्याः सोदका मोदकाश्रिताः । ब्राह्मण्यां परिधानं च पद्मरागं सकञ्चकम् ‍ ॥४१॥

ब्राह्मणे वल्गु लल्लाट लक्षपुष्पोपशोभितम् ‍ । चालकेनोपवीतं च पुष्पं दत्त्वा क्षमापयेत् ‍ ॥४२॥

अनेन विधिना राजन्यः करोति व्रतं नरः । नरी वा भरतश्रेष्ठ भक्तिभावपुरःसरा ॥४३॥

नक्षव्रलोकं व्रजति विमानेनार्कवर्चसा । अप्प्तरोगणगन्धर्वयक्षविद्याधरामरैः ॥४४॥

सहस्त्रभर्ता स्वर्लोके पूज्यमानो दिवाकरैः । वसेत्कल्पायुतं यावत्पुनर्विष्णुपुरं व्रजेत् ‍ ॥४५॥

एतद्‍व्रत पुरा चीर्णं शच्या राज्ञ्या श्रियोमया । सीतया दमयन्त्या च रुक्मिण्या सत्यभामया ॥४६॥

मेनया रम्भया स्वर्गे उर्वश्या देवदत्तया । अन्याभिरपि नारीभिः पुरुषैश्व पुथग्विधैः ॥४७॥

चीर्णमैतदव्रत पार्थ सर्वपापभयापहम् ‍ ॥४८॥

जन्मान्तरेष्वपि कृतानि हरत्याघानि या संदहत्यहरहः सुकृप्तोपयोगात् ‍ । सा द्वादशी जगति तारकनामधेपा तन्नास्ति यन्न विदधाति कृता मनुष्यैः ॥४९॥ [ १६४९ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तारकद्वादशीव्रतं नाम पञ्चषमष्टितमोऽध्यायः ॥६५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP