संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १७४

उत्तर पर्व - अध्याय १७४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

बहुप्रदानं गोदानं त्वत्तो विद्वञ्छुतं मया । भूमिदानस्य माहात्म्यं विधिश्वैवावधास्तिः ॥१॥

सीप्रतं यदुशार्दूल विद्यादानस्य यो विधिः । तमहं श्रोतुमिच्छामि कथयस्व जनार्दनः ॥२॥

श्रीकृष्ण उवाच ॥

विद्यादानविधिं वक्ष्ये याथातथेन तेऽधुना। यथा देयं फलं यच्च दत्तेन कुरुनंदन ॥३॥

शुभेऽह्रि विप्रकथिते गोमयेन सुशोभनम् ‍ । कारयेन्मंडले दिव्यं चतुरस्त्रं समंततः ॥४॥

पुष्पप्रकारसंच्छन्नं स्वस्तिकादिविभूषितम् ‍ । पुस्तकं तन्न संस्थाप्य गंधपुष्पैः समर्च्चयेत् ‍ ॥५॥

सौवर्णी लेखनीं कार्या रौप्यं च मषिभाजनम् ‍ । लेखक पूजयित्वा तु आरंभं कारयेत्सुधीः ॥६॥

विनीतश्वाप्रमत्तश्व ततः प्रभृति लेखकः । मात्रानुस्वारसंयुक्तं पदच्छेसमन्वितम् ‍ ॥७॥

समानि समशीर्षाणि वर्तुलानि घनानि च । लखयेदक्षराणीह तद्नतेनांतरात्मना ॥८॥

निष्पादयित्वा तच्छात्रं शैवं वाप्यथ वैष्णवम् ‍ । निष्पादिते ततः पूज्यो लेखको वस्त्रभूषणैः ॥९॥

संपूजयित्वा तच्छास्त्रं देयं गुणवते तदा । शास्त्रसद्धावविदुषे वाचक च प्रियंवदे ॥१०॥

वस्त्रयुग्मेन संवीतं पुस्तकं प्रतिपादयेत् ‍ । सामान्यं सर्व लोकानां स्थापयेदथ वा मठे ॥११॥

अनेन विधिना दत्त्वा यत्फलं प्राप्नुयान्नरः । तदहं ते प्रवक्ष्यामि युधिष्ठिर निबोध तत् ‍ ॥१२॥

यत्पुण्यं तीर्थयात्राया यत्पुण्यं यज्विनां तथा । तत्पुण्यं कोटिगुणितं विद्यादानाल्लभेन्नरः ॥१३॥

कपिलानां सहस्त्रेण सयग्दत्तेन यत्फलम् ‍ । तत्फलं समनाप्नोति पुस्तकस्य प्रदायकः ॥१४॥

पुराणं भारतं वापि रामायणमथापि वा । दत्त्वा यत्फलमाप्नोति पार्थ तत्केन वर्ण्यते ॥१५॥

प्रातरुत्थाय यः शिष्यानध्यापयतिः यत्नतः । वेदं शास्त्रं नृत्यं गीतं कस्तेन सदृशः कृती ॥१६॥

उपाध्यायस्य यो वृत्तिं दत्त्वाऽध्यापयते जनः । किं न दत्तं भवेत्तेन धर्मकामार्थदर्शिना ॥१७॥

छात्राणां भोजनाभ्यंगं वस्त्रं भिक्षामथापि वा । दत्त्वा प्राप्नोति पुरुषः सर्वकामान्न संशयः ॥१८॥

विवेको जीवितं दीर्घ धर्मकामार्थसंपदः । सर्व तेन भवेद्दतं छात्राणां पोषणे कृते ॥१९॥

शास्त्रं शस्त्रकला शिल्पं यो यदिच्छेदुपर्जितुम् ‍ । तस्योपकारकरणे पार्थ कार्य सदा मनः ॥२०॥

वाजपेयसहस्त्रस्य सम्यगिष्टस्य यत्फलम् ‍ । तत्फलं समवाप्नोति विद्यादानान्न संशयः ॥२१॥

शिवालये विष्णुगृहे सूर्यस्य भवनेऽथवा। यः कारयति धर्मात्मा सदा पुस्तकवाचनम् ‍ ॥२२॥

गोभूहिरण्यवासांसि शयनान्यासनानि च । प्रत्यहं तेन दत्तानि भवंति भरतर्षभ ॥२३॥

धर्माधर्म न जानाति विद्यया रहितः पुमान् ‍ । ब्रह्माद्या देवताः सर्वा विद्यादाने प्रतिष्ठिताः ॥२५॥

चतुर्युगानि राजेंद्र एकसप्ततिसंख्यया । कल्पं विष्णुपुरे तिष्ठेत्पूज्यमानः सुरोत्तमैः ॥२६॥

क्षितिं वोपेत्य कालांते राजा भवति धार्मिकः । हस्त्यश्वरथदानाढ्यो दाता भोक्ता विमत्सरी ॥२७॥

रुपसौभाग्यसंपन्नो दीर्घायुर्नीरुजो भवेत् ‍ । पुत्रैः पौत्रैः परिवृतो जीवेच्च शरदां शतम् ‍ ॥२८॥

दानं विशेवफलदं जगतीह नान्यद्विद्यां विहाय वदनाब्जकृताधिवासाम् ‍ । गोभूहिरण्यगवाजिरथादि सर्व तां यच्छतां किमिह पार्थ भवेन्न दत्तम ॥२९॥ [ ७५१३ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विद्यादानविधिवर्णनं नाम चतुःसप्तत्युत्तरशततमोऽध्यायः ॥१७४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP