संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १५७

उत्तर पर्व - अध्याय १५७

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अथातः संप्रवक्ष्यामि दानमन्यत्सुदुर्लभम् ‍ । रत्नधेन्विति विख्यातं गोलोकफलदं नृणाम् ‍ ॥१॥

पुण्यं दिनमथासाद्य गोमयेनोपलेनपनम् ‍ । कृत्वा भूमौ महाराज तत्र धेनुं प्रकल्पयेत् ‍ ॥२॥

धेनुं रत्नमयीं कुर्यात्तत्तसंकल्प्यपूर्वकम् ‍ । स्थापयेत्पद्मरागाणामेकाशीतिं मुखे बुधः ॥३॥

पुष्परागशतं धेनोः पादयोः परिकल्पयेत् ‍ । ललाटे होमतिलकं मुक्ताफलशतं दृशोः ॥४॥

भ्रृयुगे विद्रुमरातं शुक्ती कर्णद्वये स्मृते । काञ्चनानि च शृङ्गाणि शिरो वर्जशतात्मकम् ‍ ॥५॥

ग्रीवायां नेत्रपुटके गोमेदकशतं तथा । इन्द्रनीलशतं पृष्ठे वैडूर्यशतं पार्श्वके ॥६॥

स्फाटिकैरुदरं कार्य सौगन्धिकशतं कार्य सौगन्धिकशतं कटौ । खुरा हिममयाः कार्याः पुच्छ मुक्तावलीमयम् ‍ ॥७॥

सूर्यकान्तेन्दुकान्तौ च घ्राणेकर्पूरचन्दनैः । कुंकुमेन च रोमाणि रौप्यनाभिम च कारयेत् ‍ ॥८॥

गारुत्मतशतं तद्वदपाने परिकल्पयेत् ‍ । तथान्यानि च रत्नानि स्थापयेत्सर्वसंधिषु ॥९॥

कुर्याच्छर्करया जिह्रां गोमयं च गुडात्मकम् ‍ । गोमूत्रमाज्येन तथादधिग्धं स्वरुपतः ॥१०॥

पुच्छाग्रे दद्यात्स्तनयोस्ताम्रदोहनम् ‍ । कारयेदेवमेवं तु चतुर्थाशेन वत्सकम् ‍ ॥११॥

नानाफलांनि पार्श्वेषु कृत्वा पूजां प्रयत्नतः । गुडधेनुवदावाह्य इदं चोदाहरेत्ततः ॥१२॥

त्वां सर्वदेवगणवासमितिस्तुवंति रुद्रेन्द्रचन्द्रकमलासनवासुदेवाः । तस्मात्समरतभुवनत्रयदेहयुक्ता मां पाहि देवि भगसागरमज्जमानम् ‍ ॥१३॥

एवमामन्त्र्य तां धेनुं विप्राय पतिपादयेत् ‍ । संपूज्य वस्त्राभरणैर्विधिज्ञं वेदपारगम् ‍ ॥१४॥

ततश्व दक्षिणां दत्वा प्रणिपत्य क्षमापयेत् ‍ । एवं यः कुरुते पार्थ तस्य पुण्यफलं श्रृणु ॥१५॥

कल्पकोटिशतं साग्रं शिवलोके सुखं वसेत् ‍ । ततःकाले बहुतिथे राजराजो भवेदिह ॥१६॥

सर्वकामसमृद्धश्व शत्रुपक्षक्षयंकरः ॥१७॥

इति सकलविधिज्ञो रत्नधेनुप्रदानं वितरति स विमानं प्राप्य देदीप्यमानम् ‍ । सकलाकलुशमक्तो बंधुभिः पुत्रपौत्रेः सह मदनसरुचः स्थानमथ्येति शंभोः ॥१८॥ [ ६९२७ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रत्नधेनुदानव्रतिविधिवर्णनंनाम सप्तपंचा शदुत्तरशततमोऽध्यायः ॥१५७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP