संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ४८

उत्तर पर्व - अध्याय ४८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

भगवन्दुगसंसारसागरोत्तारकारकम् ‍ । किञ्चिद्‍व्रतं समाचक्ष्व स्वर्गारोग्यसुखप्रदम् ‍ ॥१॥

श्रीकृष्ण उवाच ॥ यदा तु शुक्लसप्तम्यामादित्यस्य दिनं भवेत् ‍ । तदा सा तु महापुण्या विजया तु निगद्यते ॥२॥

प्रातर्गव्येन पयसा स्त्रानमस्यां समाचरेत् ‍ । शुक्लाम्बरधरः पद्ममक्षतैः परिकल्पयेत् ‍ ॥३॥

प्राङ्रमुखोऽष्टदलं मध्ये तद्विचिव्रां च कर्णिकाम् ‍ । सर्वेष्वपि दलेष्बेव विन्यसेत्पूर्वतः क्रमात् ‍ ॥४॥

पूर्वेण तपनायेति मार्तण्डायेति वै नमः । याम्ये दिवाकरायेति विधाव्रे नैऋतेन च ॥५॥

पश्विमे वरुणायेति भास्करायेति वानिले । सौभ्यं च वरुणायेति रवयेऽन्त्येऽष्टमे दले ॥६॥

आदावन्ते च तन्मध्ये नमोऽस्तु परमात्मने । मन्व्रैत्वें समभ्यर्च्य नमस्कारान्तदीपितैः ॥७॥

शुक्लवस्त्रफलैर्भक्ष्यैर्धूपमाल्यानुलेपनैः । स्थण्डिले पूजयेद्भक्त्या गुडेन लवणेन च ॥८॥

ततो व्याहृतिहोमेन विभज्य द्विजपुङ्गवान् ‍ । शक्तितस्तर्पयेद्भक्त्या गुडक्षीरघृतादिभिः ॥९॥

तिलपाव्रं हिरण्य च गरवे च निवेदयेत् ‍ । एवं नियमकृत्स्त्रात्वा पातरुत्थाय मानवः ॥१०॥

कृतस्त्रानजपो विप्रैः सहैव घृतपायसम् ‍ । भुक्त्वा च वेदविद्वद्भिर्खैडालव्रतबर्जितैः ॥११॥

एवं संवत्सरस्यान्ते कृत्वैतदखिलं नृप । उद्यापयेद्यथाशक्त्या भास्कर संस्मरन्हृदि ॥१२॥

घृतपाव्रं सकरकं सोदकुम्भं निवेदयेत् ‍ । वस्त्रालङ्कारसंयुक्तां सुवर्णास्यां पयस्विनीम् ‍ ॥१३॥

एकामपि प्रदद्याद्नां वित्तहीनो विमत्सरः । वित्तशाठन्यं न कुर्वीत ततो मोहात्पतत्यधः ॥१४॥

अनेन विधिना यस्तु कुर्यात्कल्याणसप्तमीम् ‍ । शृणुयाद्वा पठेद्वापि सोऽपि पापैः प्रमुच्यते ॥१५॥

यश्वाष्टपव्रकमलोदरकर्णिकायां सपूजयेत्कुसुमधूपविलेपनाद्यैः । षष्ठन्याः परेहनि नवार्तिहरं दिनेश कल्याणभाजनमसौ भवते हि जन्तुः ॥१६॥ [ २००१ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कल्याणसप्तमीव्रतवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥४८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP