संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १४६

उत्तर पर्व - अध्याय १४६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीवसिष्ठ उवाच ॥

अथान्यदपि ते वच्मि व्रतं राजन्महाफलम् ‍ । अपराधशतं येन क्षयं याति श्रृणुष्व तत् ‍ ॥१॥

इक्ष्वाकुरुवाच ॥

किं व्रतं तन्ममाचक्ष्व कीऽपराधशतं वद । कः पूज्यते च वै तस्मिन्कदा वा क्रियते नरैः ॥२॥

श्रीवसिष्ठ उवाच ॥

शृणु राजन्महाबाहां अपराधशतव्रतम् ‍ । येनानुष्ठितमात्रेण काममोक्षो लभेन्नरः ॥३॥

प्रायश्वित्तान्यशेषाणि सर्वपापापनुत्तये । कृतान्यप्यकृतानि स्युरिति होवा च पद्मजः ॥४॥

पापं गुरुतरं चापि दह्यते तुलराशिवत् ‍ । अपराधशतं राजञ्छुणुष्व गदतो मम ॥५॥

न करोति नरो मोहाद्‌व्रतद्दिने दिने । अनाश्रमित्वं प्रथमोऽनग्निता व्रराहीनता ॥६॥

अदातृत्वमशौच च निर्दयत्वं स्पृहालुता । अक्षांतिर्जनपीडा च मायित्वमप्यमंगलम् ‍ ॥७॥

क्षतव्रतत्वं नास्तिक्यं वेदनिंदा कठोरता । असल्यता हिंसकत्वं स्तैन्यमिन्द्रियविप्लवः ॥८॥

मनसोऽनिग्रश्वैव क्रोध ईर्ष्याथ मत्सरः । दंभः शाठ्यं च धौर्त्य च कटुकोक्तिः प्रमादता ॥९॥

भार्यामातृसुतादीनां त्यागश्वापूज्यपूजनम् ‍ । श्राद्धह्यनिर्जपन्यागः पंचयज्ञविवर्जनम् ‍ ॥१०॥

संध्यातर्पणहोमानां हानिरग्नेः प्रणाशनम् ‍ । अनृतौ मैथुनं पार्थ पर्वण्यपि च मैथुनम् ‍ ॥११॥

पैशुनं परदारेषु दानं वेश्याभिगामिता । अपात्रदानं चांचल्ये मलिकादिकभक्षणम् ‍ ॥१२॥

अंत्यजागमनं मातृत्यागः पितृविवर्जनम् ‍ । पित्रोरभक्तिर्वादश्व पुराणस्मृतिवर्जनम् ‍ ॥१३॥

अमक्ष्यभोजनं चापि पतिद्रोहोऽविचाता । कृषिकर्मक्रियाबाहं भार्यांसंग्रहकारिता ॥१४॥

इंद्रियाजयमायित्वं विद्याविस्मरणं तथा । शास्त्रत्याग ऋणं चित्रकर्म चानंगधावनम् ‍ ॥१५॥

भार्यापुत्रसुतादीनां विक्रयः पशुमैथुनम् ‍ । इन्धनार्थ द्रुमच्छेदी बिले वार्यादिपूरणम् ‍ ॥१६॥

तडागभेदनं राजन्विद्याविक्रयकारिता । वृत्तिलोपो महीपाल याचाकत्वं कुमित्रता ॥१७॥

स्त्रीवधो गोवधश्वैव पौरोहित्यं सुहृद्वधः । भ्रूणहत्या परान्नं च शूद्रान्नस्य निषेवर्णन ॥१८॥

शूद्रस्य चाग्रिकर्म त्वमविधित्वं कुपुत्रता । विद्वद्भयो याचकत्वं हि वाचाटत्वं प्रतिग्रहः ॥१९॥

श्रौतसंस्कारहीनत्वमार्तत्राणविवजैनम् ‍ । ब्रह्महत्या सुरापानं रुक्मस्तैन्यमतः परम् ‍ ॥२०॥

गुरुदाराभिगामित्वं संयोगश्वापि तै सहः । अपराधशतं त्वेतत्कथितं ते गयानघः ॥२१॥

अन्येऽपि विविधाः संति प्रोक्ताः प्राधान्यत्स्वमी । यदि वक्रसहस्त्राणि वक्रे जिह्राशतानि च ॥२२॥

तथाप्येते न शक्यंते वक्रुं यस्मादनंतकाः । अपराधसहस्त्राणी लक्षकोटिशतानि च ॥२३॥

नश्यंति तत्क्षणान्नूनं सत्येशस्यानुपूजनात् ‍ । पूज्यते भगवानत्र व्रतकृत्ये पराजिते ॥२४॥

ध्वजे सत्यः स्थितश्वायं लक्ष्म्या सह जगत्पतिः । वामदेवस्ततः पूर्व नृसिंहो दक्षिणे स्थितः ॥२५॥

कपिलः पश्चिमास्ये तु वार्वाहश्वोत्तरे स्थितः । ऊर्ध्ववक्रोऽच्युतो ज्ञेय एतद्वैब्रह्मापञ्चकम् ‍ ॥२६॥

तं सत्येशं स्थितं राजन्पूजयेच्च सदैव हि । क्षीरोदेअर्धचन्द्रस्थपद्मकर्णिकसंस्थितम् ‍ ॥२७॥

पद्मक्ॐओदकीशंखचक्रायुधबिधारणम् ‍ । वामेचाधस्तथादक्षे ऊर्ध्वेपश्वादधोनृप ॥२८॥

पादाधस्ताद्विनीष्क्रांता गंगा पूता सदा नृभिः । शक्त्यष्टकं तथाचान्यत्तन्नामानि च मेशृणु ॥२९॥

जया च विजया चैव जयंती पापनाशिनी । उन्मीलनी वंजुली च त्रिस्पृशाक्षविवर्द्धना ॥३०॥

एताभिः शक्तिभिर्युक्तं लोकदिक्पालवर्जितम् ‍ । शुल्कांबरधरं सौम्यं प्रहृष्टवदनं शिवम् ‍ ॥३१॥

सर्वाभरणशोभाढ्यं भुक्तिमुक्तिप्रदं हरिस् ‍ । पूजयेच्च प्रयत्नेन विधिना येन तं शृणु ॥३२॥

मार्गशीर्षादिमासेषु द्वादशस्वपि सर्वदा । द्वादश्यामावास्यामष्टम्यांचसितासिते ॥३३॥

कृतोपवासः शुद्धात्मा कुर्याद्‌व्रतमतंद्रितः । पक्षयोरुभयोरेवं पूजयेऽहं जनार्दनम् ‍ ॥३४॥

एवं तु नियमं कृत्वा दंतधावनपूर्वकम् ‍ । गच्छेततस्तडागे वा पुष्करिण्यां गृहेऽपि वा ॥३५॥

स्त्रात्वा तु नैत्यकं कर्म कृत्वानैमित्तिकंततः । कुर्यात्सर्वं प्रयत्नेन यथावदनपूर्वशः ॥३६॥

सौवर्ण कारयेद्देवं पूर्वोक्तं सत्यरुपिणिम् ‍ । शक्त्यष्टकयुतं लक्ष्म्या युक्तं पद्मासनस्थया ॥३७॥

सुवर्णपलमानेनकार्यमेतत्सावस्तरम् ‍ । दुग्धकुंभोपरिष्टात्तु स्वर्णपद्मं प्रकल्पयेत् ‍ ॥३८॥

तत्कर्णिकागतं देव्म शक्तिवृन्दसमन्वितम् ‍ । पूजयेद्विधिवत्पश्वाद्रुरुमंत्रप्रचोदितः ॥३९॥

शुद्धशुल्काम्बरधरो मंत्रसंभारसंस्थितः । देव क्षीरसमुद्रेऽस्मिन्यत्र वै चंद्र आस्थितः ॥४०॥

तत्र त्वं सत्यया सार्व्ह सत्येश भव सन्निधौ । ॐक्षीरसागरकल्लाले स्त्राहि पपनिषूदन ॥४१॥

अनेन भूतभव्येन दत्तेन जलबिन्दुना । हरस्व सर्व दुरितं मम नाथ जनार्दन ॥४२॥

वस्त्रदानेन शुभ्रेण सत्येश कुरु ने शुभम् ‍ । यज्ञे योगे तथा सांख्ये पवित्रस्त्वं सदोच्यसे ॥४३॥

यज्ञोपवीतदानेन कुरु मां सर्वपावनम् ‍ । विलिप्तं कर्मणा सर्व सत्यं सत्यं नमोऽस्तुते ॥४४॥

मम चन्दनलिप्तांगः सर्वलेपापहो भव । सत्यनाथ नमस्तुभ्यं मूर्तामूर्त स्वरुपिणे ॥४५॥

वासुदेव नृसिंहाख्य कपिलादिव्यभूधर । वाराहाच्युत यज्ञेश लक्ष्मीकांत नृपेश्वर ॥४६॥

पशुं पुत्रं च मे देहि पापशत्रो निरंजन । संकर्षण महावीरसर्वेशामितविक्रम् ‍ ॥४७॥

अनिरुद्धेन्द्र गोविन्द घृतचक्र नमोऽस्तु ते ॥४८॥

पूजामंत्रः ।

कृष्ण कृष्ण प्रभो राम राम कृष्ण विभो हरे । त्राहि मां सर्व दुःखेभ्यो रनया सह माधव ॥४९॥

पूजा चेयं मया दत्तापितामहजदुरो । गृहाण जगदीशान नारायण नमोऽस्तुते ॥५०॥

धनं गुप्तं महीपाल सर्व पापापनुत्तये । एकस्यैव तु विप्रस्य यावद्वर्षे समर्पयेत ॥५१॥

दानं दद्यान्महाराज ह्यशक्तौ तदभावतः । पक्षे पक्षे प्रकर्तव्यं व्रतमेतन्महत्ताम् ‍ ॥५२॥

संवत्सरे ततः पूर्णे कुर्यादुद्यापनं बुधः । पूर्ववत्पूजयेदेवं बहुसंभारविस्तरैः ॥५३॥

अनुज्ञांपार्थयेद्विप्रान्पापध्वंसोममास्तुवै । पापध्वंसोस्तु सततं तवेति च द्विजो वदेत् ‍ ॥५४॥

ततः सर्व ब्राह्मणाय समर्प्य च क्षमापयेत् ‍ । अस्मिन्व्रते कृते राजन्भवेद्वहुफलोदयः ॥५५॥

यत्फलं सर्ववेदेषु सर्वतीर्थेषु वत्फलम् ‍ । तत्फलं कोटिगुणितं व्रतस्यास्य निषेवणात् ‍ ॥५६॥

इहलोके धनं धान्यं पुग्रमित्रसुखादिकम् ‍ । प्राप्नोति पुरुषः सन्यग्विद्यारोग्य कलायुधम् ‍ ॥५७॥

धर्ममर्थ च कामं च मोक्षं च नृपसत्तम । लभते नात्र संदेहो ब्रह्मणो वचनं यथा ॥५८॥

यः पठेच्छुणुयाद्वापि सर्वपापैः प्रमुच्यते । यः कर्यात्पुनरेतद्धिसोऽनन्तफलभग्भवेत् ‍ ॥५९॥

अशक्तस्तु तथाशक्तो वित्तशाठ्यविवर्जितः । व्रतं कुर्वन्नरो भक्त्या लभते शाश्वतं पदम् ‍ ॥६०॥

कृते वै क्रियमाणे तु कर्ता फलमवाप्नुयात् ‍ । अपराघशताघौघं व्रतेनानेन नाशयेत् ‍ ॥६१॥ [ ६५६१ ]

इति श्रीभविष्येमहापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अपराधव्रतवर्णनं नामषट्‌चत्वारिशदुत्तरशततमोऽध्यायः ॥१४६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP