संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १६०

उत्तर पर्व - अध्याय १६०

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

युष्मद्वाक्यामृतमिदं शण्वानोहं जनार्दन । न तृप्तिमधिगच्छामि जातं कौतूहलं हि मे ॥१॥

गोपतिः किल गोविन्दस्त्रिषु लांकेषु विश्रुतः । गोवृषस्य प्रदानेन त्रैलोक्यमभिनंदति ॥२॥

तद्वोवृषभदानस्य फलं मे कथयाच्युत । श्रीकृष्ण उवाच ॥ वृषदानफलं पुण्यं शृणुष्व कथयामि ते ॥३॥

पवित्रं पावनं चैव सर्वदानोत्तमोत्तमम् ‍ । दशधेनुसमोऽनङावनेकश्वैकधुरंधरः ॥४॥

इशधेनुप्रदानाद्धि स एवैको विशिष्यते । यो हृष्टश्वातिपुष्टांगो ह्यरोगःपांडुनंदन ॥५॥

युवा भद्रःसुशीलश्व सर्वदोषविवर्जितः । धुरंधरः स्थापयते एक एव कुलं महत् ‍ ॥६॥

त्राता भवति संसारे नात्र कार्या विचारणा । अलं कृत्य वृषं पुण्यकाल उपस्थिते ॥७॥

रौप्यलांगूलसंयुक्तं ब्राह्मणाय निवेदयेत् ‍ । मंत्रेणानेन राजेन्द्र तं शुणुष्व वदामि ते ॥८॥

धर्मत्स्वं वृषरुपेण जगदानन्दकारकः । अष्टमूर्तेरधिष्टानमतः पाहि सनातन ॥९॥

दत्वैवं दक्षिणायुक्तं प्रणिपत्य विसर्जयेत् ‍ । सप्तजन्मकृतं पापं वाङमनः कायकर्मनाम् ‍ ॥१०॥

तत्सर्वै विलयं त्याति गोदानसुकृतेन च। यानं वृषभसंयुक्तं दीप्यमानं सुशोभनम् ‍ ॥११॥

आरुह्य कामगं दिव्यं स्वर्लोकमधिरोहति । यावंति तस्य रोमाणि गोवृषस्य महीपते । तावद्वर्षसहस्त्राणि गवां लोके महीयते ॥१२॥

गोलोकादवतीर्णस्तु इहकोके द्विजो भवेतु । यज्ञ याजी महातेजाः सर्वब्राह्मणपूजितः ॥१३॥

यथोक्तं ते महाराज ल्कस्य देयो वृषोत्तमः । तदहं ते प्रवक्ष्यामि पात्रं त्राणपदं नृणाम् ‍ ॥१४॥

ये क्षांतदांताः श्रुतिपूर्णकर्णजितेंद्रियाः प्राणिवधान्निवृत्ताः । प्रतिग्रहे संकुचिता गृहस्थास्ये ब्राह्मणास्तारयितुं समर्थाः ॥१५॥

ऊर्जस्विनं भरसहं दृढकंधरं च यच्छंति ये वृषमशेषगुणोपपन्नम् ‍ । दत्तेन यद्भवति गोदशकेन पुण्य सत्यं भवंति भुवि तत्फलभगिनस्ते ॥१६॥ [ ७००५ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृषभदानव्रतविधिवर्णनं नाम षष्टयुत्तशततमोऽध्ययः ॥१६०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP