संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ६०

उत्तर पर्व - अध्याय ६०

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

समुत्पन्नेषु रन्तेष क्षीरोदमथने पुरा । दैत्यानां मोहनार्थाय योषिद्भते जनार्दने ॥१॥

बिल्वे वृक्षे क्षणं श्रान्ता विश्रान्ता कमलालया । यामेवमिति वान्योन्यं युयुधुर्देवदानवाः ॥२॥

जिताः सर्वे पुरा पार्थ युद्धे कृष्णेन चक्रिणा । पातालं गमिता दैत्याः सश्रीकः स्वयमाययौ ॥३॥

श्रीः समावासिता यस्माच्छ्रीवृक्षस्तु ततः स्मृतः । तस्माद्भाद्रपदस्यैव शुक्लपक्षे कुरुत्तम ॥४॥

नवम्यामर्चयेद्भक्त्या ईषत्सूर्योदये नगम । श्रीवक्षं विविधैः पुष्पैरनग्निपाचितैः फलैः ॥५॥

तिलपिष्टान्नगोधमैधूपगन्धस्वगम्बरैः । ईषद्भानुकरातास्त्रतास्त्रीकृतनभस्तले ॥६॥

मन्व्रेणानेन राजेन्द्र कृत्वा ब्राह्मणभोजनम् ‍ । ततो भुञ्जीत मौनेन तैलक्षारविवर्जितः ॥७॥

अनग्निपाकं भूपाव्रे दधिपुष्पफलैः शुभम् ‍ । एवं यः कुरुते पार्थ श्रीवृक्षस्यार्चनं नरः ॥८॥

नारी वा दुःखशोकाभ्यां मुच्यते नाव्र संशयः । सप्तजन्मान्तरं यावत्सुखसौभाग्यसयुता ॥९॥

श्रीमती कलिनी धन्या मर्त्यलोके महीयते ॥१०॥

श्रीवृषक्षमक्षतफलं वसितं नवभ्यां नैवेद्यपुष्पफलवस्त्र्विचिधान्यैः । पूज्यः प्रभातसमये पुरुषोत्तमेष्टां संप्राप्रुवन्ति पुरुषाः पुरुषेन्द्रवन्धम् ‍ ॥११॥ [ २४३६ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे श्रीवृक्षनवमीव्रतवर्णनं नाम षष्टितमोऽध्यायः ॥६०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP