संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ४९

उत्तर पर्व - अध्याय ४९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

शर्करासप्तमीं वक्ष्ये सर्वकल्मषनाशिनीम् ‍ । आयुरारोग्यमैश्वर्यं ययानन्तं प्रजायते ॥१॥

माधवस्य सिते पक्षे सप्तम्यां श्रद्धयान्वितः । प्रातः स्त्रात्वा तिलैः शुक्लैः शुक्लमाल्यानृलेपनैः ॥२॥

स्थण्डिले पद्ममालिप्य कुङ्‍कुमेन सकर्णिकम् ‍ । तस्मिन्नमः सविव्रेति गन्धपुष्पं निवेदयेत् ‍ ॥३॥

स्थापयेदुदकुम्भं च शर्करापाव्रसंयुतम् ‍ । रक्तवस्त्रैः स्वलङ्‍कृत्य शुक्लमाल्यानुलेपनैः ॥४॥

सुवर्णाश्वसमायुक्तं मन्व्रेणानेन पूजयेत् ‍ । विश्वेदेवमयो यस्माद्वेदवादीति पठन्यते ॥५॥

त्वमेवामृतसर्वस्व्मतः प्राहि सनातन । सौरसूक्तं जयंस्तिष्ठेत्पुराणश्रवणेन वा ॥६॥

अहोराव्रे गते पश्वादष्टम्यां कृतनैत्यकः । सर्वं च वेदविदुषे ब्राह्यणायोपपादयेत् ‍ ॥७॥

भोजयेच्छक्तितो विप्राञ्छर्कराघृतपायसैः । भुञ्जीयादतैललवणं स्वयमप्यथ वाग्यव्रः ॥८॥

अनेन विधिना सर्वं मासि मासि समाचरेत् ‍ । वस्तरान्ते पुनर्दद्याद्‍ब्राह्मणाय समाहितः ॥९॥

शयनं वस्त्रसंवीतं शर्कराकलशान्वितम् ‍ । सर्वोपस्करसंयुक्तं तथैकां गां पयस्विनीम् ‍ ॥१०॥

गृहं च शक्तितो दद्यात्समस्तोपस्करान्चितम् ‍ । सहस्त्रेणापि निष्काणां कृत्वा दद्याच्छतेन वा ॥११॥

दशभिर्द्वाव्रिभिर्निष्कैस्तदर्धेनापि भक्तितः । सुवर्णाश्वः प्रदातव्यः पूर्ववन्मन्व्रवाचनम् ‍ ॥१२॥

वित्तशाठन्यं न कुर्वीत कुर्वन्दोवान्समश्र्नुते । अमृतं पिबतो वक्व्रात्सूर्यस्यामृतबिन्दवः ॥१३॥

निश्वेतुरेतदुत्थाय शालिमुद्नेक्षवः स्मृताः । शर्करा च परं तस्मादिक्षुरसोद्भवा मता ॥१४॥

इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः । शर्करासप्तमी चैषा वाजिमेधफलप्रदा ॥१५॥

सर्वे ह्युपशमं यानि पुनः संततिवर्द्धिनी । यः कुर्यात्परया भक्त्या स परं ब्रह्म गच्छति ॥१६॥

कल्पमेकं वसेत्स्वर्गे ततो याति परं पदम् ‍ ॥१७॥

इदमनध शृणोति यः स्मरेद्वा परिपठतीह सुरेश्वरस्थ लोके । मतिमपि च ददाति यो जनानाममरवधूजनकिन्नरैः स पूज्यः ॥१८॥ [ २०१९ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शर्करासप्तमीव्रतवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥४९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP